मनोवार्तायाः कार्यक्रमो राष्ट्रिय सांस्कृतिकनिक्षेपस्य प्रेरणास्त्रोतः - गणेशकेसरवानी
प्रयागराजः, 26 अक्टूबरमासः (हि.स)।प्रधानमन्त्रिणो नरेंद्रमोदिनो “मनकीबात” कार्यक्रमस्य 127तमसंस्करणं रविवासरे महापौर-कैम्प् कार्यालये कीडगञ्जे शृणीतम्।अस्मिन अवसरम् महापौरः गणेशः केसरवानी अवदत् यत् “मनकीबात” कार्यक्रमे प्रधानमन्त्रिणः नरेंद्रमोदी म
महापौर


प्रयागराजः, 26 अक्टूबरमासः (हि.स)।प्रधानमन्त्रिणो नरेंद्रमोदिनो “मनकीबात” कार्यक्रमस्य 127तमसंस्करणं रविवासरे महापौर-कैम्प् कार्यालये कीडगञ्जे शृणीतम्।अस्मिन अवसरम् महापौरः गणेशः केसरवानी अवदत् यत् “मनकीबात” कार्यक्रमे प्रधानमन्त्रिणः नरेंद्रमोदी महोदयस्य चिन्तनं राष्ट्रीय-सांस्कृतिकविरासतस्य प्रेरणास्रोतः अस्ति, यः देशस्य सर्ववर्गीयजनानां अन्तरात्मनि राष्ट्रभक्तिप्रेरणां जाग्रयति च समाजसेवायै गतिशीलतां प्रदत्तुम् अर्हति।मीडिया-प्रभारी राजेशः केसरवानी अवदत् यत् अद्य “मनकीबात्” कार्यक्रमे प्रधानमन्त्रिणः नरेंद्रमोदी महोदयः “वन्दे मातरम्” गीतस्य 150वर्षगांठा विषये चर्चां कृतवन्तः। तेन अपि आदिवासीक्रान्तिकारि कोमरमभीमः तथा भगवान् बिरसा मुंडा जयंतीं “जनजातिगौरवदिवसः” इति रूपेण मनातुं प्रस्तावितम्।तेन कोरापुरस्य काफ़ी, संस्कृतभाषा च देशीयकुत्तानां पालनम् इति उपदेशनं अपि दत्तम्। सरदारः पटेलः जन्मजयन्त्याः अवसरम् देशवासिनः सर्वेभ्यः “रन फॉर यूनिटी” धावनायै देशैकतां साकारयितुं प्रेरयितुम् विचारः व्यक्तः।मुट्ठीगञ्ज् कार्यालये प्रवक्ता राजेशः केसरवानी कार्यकर्तृभिः सह “मनकीबात” कार्यक्रमं शृणीत। संचालनं पार्षदः मुकेशः कसेरा कृतवान्।अस्मिन अवसरम् व्यापारीनेता विदुप् अग्रहरि, विवेकः अग्रवालः, प्रमोदः मोदी, राजेशः केसरवानी, सुभाषः वैश्यः, अंजू शुक्ला, अजयः आनंदः, दीपकः केसरवानी, अजयः अग्रहरि, शत्रुघ्नः जायसवालः, सुनीलः केसरवानी, नीरजः केसरवानी, कमलेशः केसरवानी, हिमालयः सोनकरः, विवेकः मिश्रा, श्रीकान्तः केसरवानी, नरेंद्रः जायसवालः, राजा मेहरोत्रा, बब्बनः प्रजापति, कुलदीपः इत्यादयः शतशः कार्यकर्तारः “मनकीबात्” कार्यक्रमे प्रधानमन्त्रिणः विचारेषु सम्यक् श्रवणं कृतवन्तः।

---------------

हिन्दुस्थान समाचार