एक नवंबरतः पश्चिम बंगाले धान्यक्रयणं शुभारब्धं, कृषकाणां कोशेषु साक्षात् आगमिष्यति राशिः
कोलकाता, 26 अक्टूबरमासः (हि.स.)।पश्चिमबंगालखाद्यविभागः आगामिनि खरीफ्-ऋतु आरम्भे एव १ नवम्बरतारिखात् राज्ये धानस्य सरकारीक्रयप्रक्रियाम् आरभ्यताम्। विभागस्य वरिष्ठअधिकारेण रविवासरे उक्तम् — “कृषकाः धानं विक्रित्वा त्रयः कार्यदिवसाः अन्तर्गते प्रत्यक
एक नवंबरतः पश्चिम बंगाले धान्यक्रयणं शुभारब्धं, कृषकाणां कोशेषु साक्षात् आगमिष्यति राशिः


कोलकाता, 26 अक्टूबरमासः (हि.स.)।पश्चिमबंगालखाद्यविभागः आगामिनि खरीफ्-ऋतु आरम्भे एव १ नवम्बरतारिखात् राज्ये धानस्य सरकारीक्रयप्रक्रियाम् आरभ्यताम्। विभागस्य वरिष्ठअधिकारेण रविवासरे उक्तम् — “कृषकाः धानं विक्रित्वा त्रयः कार्यदिवसाः अन्तर्गते प्रत्यक्षं स्वेषु बैंकरेखासु मूल्यं प्राप्तुम् अर्हन्ति। अयं प्रक्रमः कृषकाणां मूल्यप्राप्तौ विलम्बात् रक्षणाय आरब्धः।”

खाद्यविभागेन निर्दिष्टम् — वर्षे 2025–26 खरीफ्-ऋतौ राज्ये ६२० स्थायी धानक्रयकेन्द्राणि स्थाप्यन्ते। तत्र अतिरिक्तं १७९ मोबाइल्-क्रयकेन्द्राणि अपि स्थाप्यन्ते, यानि विशेषतः तानि दूरस्थानि क्षेत्राणि गमिष्यन्ति यत्र कृषकाणां स्थायिकेन्द्रेषु गमनं क्लिष्टं। एतेषु मोबाइल्केन्द्रेषु सह विभागः अस्थायीक्रयशिविराणि अपि आयोजयिष्यति, यानि विविधैः सर्वकारीसंस्थाभिः सञ्चालितानि स्युः।

खाद्यविभागस्य निर्देशानुसारं, संबंधिताः एजेंसीयः अस्थायीशिविरे धानक्रयस्य आगामिदिने विभागं सूचितव्यम्। विभागः तत् सूचना-सत्यापनं कृत्वा कृषकाणां बैंकरेखासु शीघ्रं मूल्यप्राप्तिं सुनिश्चितयिष्यति।अस्मिन वर्षे प्रति क्विंटल्मितस्य धान्यस्य समर्थनमूल्यं 2,369 रुप्यकाणि भवति। यः कृषकः सरकारकेंद्रे धानं विक्रीकुर्यात्, तस्मै अतिरिक्तं २० रुप्यकाणि प्रति क्विंटल् बोनसः दत्तव्यः। एवं कृषकाणां कुलं 2,389 रुप्यकाणि प्रति क्विंटल् भुगतानं भविष्यति।खाद्यविभागेन स्पष्टीकृतम् — धानविक्रयाय ऑनलाइन् पञ्जिकरणम् अनिवार्यम्। कृषकः निर्दिष्टतारिखायां सम्बन्धकेन्द्रे धानं विक्रीकुर्वन्ति। यदि कारणेन तैः निर्दिष्टे दिने गमनं न स्यात्, पुनः बुकिंग् करणीयम्।अधिकारेण उक्तम् — नवम्बरात् फेब्रुवर्यपर्यन्तं चतुर्मासाः धानक्रये अतीव व्यस्ताः च महत्वपूर्णाः मन्यन्ते।

---

हिन्दुस्थान समाचार