Enter your Email Address to subscribe to our newsletters

राजनांदग्रामः/रायपुरम्, 26 अक्टूबरमासः (हि.स.)।
प्रधानमंत्री सूर्यगृह-मुक्तबिजली योजना: लोकहिताय उपकरम्।
प्रधानमंत्री सूर्यगृह-मुक्तबिजली योजना सौरऊर्जायाः उपयोगेन विद्युत् उत्पादनं करोतु, ऊर्जा-सशक्तिकरणस्य मार्गे मीलपत्थररूपेण प्रकटति।
राजनांदगावं नगरस्य बसंतपुर-वार्डसंख्या 43 निवासी रामलाल् पालीवाल् उक्तम् उक्तवान् यत् समाचारपत्रेभ्यः तस्य योजना विषये ज्ञातं। ततः सः विद्युत् विभागेन च वेंडरः सम्पर्क्य स्वगृहस्य छते 3 किलोवाट् सौर-उपकरणम् स्थापयितवान्। प्रतिदिनं 12–15 यूनिट् विद्युत् उत्पाद्यते। तेन प्रतिदिनं लगभग 10 यूनिट् विद्युत् उपयुज्यते। पालीवाल् उक्तवान् यत् अतीव लाभः लब्धः, विद्युत् बिल्-भरणात् मुक्ति प्राप्ता च। सः उक्तवान् यत् योजना अत्यन्तं उपयोगी अस्ति, सर्वेऽपि लाभं गृहितुम् अर्हन्ति।
सौर-उपकरणस्य मूल्यः 1,75,000 रूप्यकाणि, यत्र राज्यस्य अनुदानराशिः 30,000 रूप्यकाणि च केन्द्रस्य अनुदानराशिः 78,000 रूप्यकाणि प्राप्ताः। पूर्वं पालीवाल् विद्युत् बिल्-भरणे क्लेशं अनुभवति स्म; 1200–1500 रूप्यकाण्यधिकं बिल् मासे मासे आगच्छति स्म, ग्रीष्मकाले 2000 रूप्यकाण्यधिकं च। अधुना विद्युत् बिल्-भरणात् मुक्ति लब्धा, अतिरिक्तं 446 यूनिट् विद्युत् संचिता। रूफटॉप् सौर-उपकरणं पर्यावरण-मित्रं ऊर्जा-संरक्षणाय च उपयोगी।
प्रधानमंत्री सूर्यगृह-मुक्तबिजली योजना अन्तर्गत स्थापितः प्लांट् नेट् मीटरिंग् द्वारा विद्युत् ग्रिड्-संयुक्तः, यतः उपभोक्ता यथावश्यकं अधिकं विद्युत् ग्रिड् मध्ये प्रदत्तुं शक्नोति। एतेन न केवलं उपभोक्तार्गृहस्य विद्युत् बिल् शून्यः भवति, किन्तु अतिरिक्त-उत्पादितायाः विद्युतायाः एवजेन आयः अपि लभ्यते।
राज्येन तथा केन्द्रेन द्वैः अनुदानैः योजना समर्थिता। 3 किलोवाट् पर्यन्तं प्लांट् स्थापयितुं राज्यस्य अनुदानः 30,000 रूप्यकाणि, केन्द्रस्य अनुदानः 78,000 रूप्यकाणि। प्लांट् क्षमतायाः अनुसारं मूल्यं तथा अनुदानविभाजनं भिन्नं। उपभोक्ता स्वसौख्येन ब्राण्ड् चयनं कर्तुं शक्नोति। 3 किलोवाट् अधिकम् स्थापयितुं चेत् अधिकतमः 78,000 रूप्यकाणि अनुदानरूपेण लभ्यते।
योजना लाभार्थिः भवितुम् इच्छति चेत् वेबसाईट् अथवा पीएम-सूर्यगृह् मोबाइल् एप् द्वारा पञ्जिकरणं कृत्वा लॉगिन् आईडी प्राप्यते। ततः वेंडरः चयन्य, विद्युत् कर्मचारी-सहायतया पूर्णम् आवेदनं वेबपोर्टले कर्तव्यं। अनुबंधस्य हस्ताक्षरानन्तरं वेंडरः प्लांट् स्थापयति, डिस्कॉम् नेट् मीटर् स्थापितुम् योजयति। सत्यापनानन्तरं अनुदानम् ऑनलाईन जारी भवति।
पालीवाल् उक्तवान् यत् बैंकात् ऋणं ग्रहीतुं कदापि क्लेशः न अभवत्। 1,75,000 रूप्यकाणि तत्क्षणम् ऋणरूपेण प्राप्य, ईएमआई-क्रमेण सरलैः किश्तैः भुक्तानि। योजना अन्तर्गत इच्छुकः उपभोक्ता बैंक-ऋणं सात प्रतिशत ब्याजदरात् जनसमर्थन पोर्टल् द्वारा ऑनलाईन प्रेषयितुं शक्नोति।
---------------
हिन्दुस्थान समाचार