प्रधानमंत्री 2026तमे दिनांके आसियानं भारतेन समुद्रीसहयोगस्य वर्षं घोषितम्
नवदिल्ली, 26 अक्टूबरमासः (हि.स.)।अवश्य। आपके द्वारा प्रस्तुत समाचार का संस्कृत रूपांतरण निम्नवत् है— --- प्रधानमन्त्री नरेन्द्रमोदीः रविवासरे भारत–आसियान् शिखरसभायाम् स्वस्य प्रारम्भिकवक्तृविषये उक्तवान् यत् एकविंशत्यां शताब्द्याम् भारतस्य आसियान
वर्चुअल संबोधन करते प्रधानमंत्री


नवदिल्ली, 26 अक्टूबरमासः (हि.स.)।अवश्य। आपके द्वारा प्रस्तुत समाचार का संस्कृत रूपांतरण निम्नवत् है—

---

प्रधानमन्त्री नरेन्द्रमोदीः रविवासरे भारत–आसियान् शिखरसभायाम् स्वस्य प्रारम्भिकवक्तृविषये उक्तवान् यत् एकविंशत्यां शताब्द्याम् भारतस्य आसियानस्य च शताब्दि अस्ति। सः उक्तवान् यत् भारतः सर्वदा आसियानकेन्द्रितः आसीत् तथा हिन्द–प्रशान्तमहासागरे आसियानस्य दृष्टिकोणं पूर्णरूपेण समर्थनं कृतवान्।

स्वस्य वर्चुअल् संबोधनकाले प्रधानमन्त्री २०२६ संवत्सरं “आसियान–भारत् समुद्री सहयोगवर्षं” इति उद्घोषयत्। सः उक्तवान् यत् एकविंशत्यां शताब्द्या: अस्माकं शताब्दि अस्ति, भारतस्य आसियानस्य च शताब्दि अस्ति। मम विश्वासः अस्ति यत् आसियान् समुदायस्य दृष्टि २०४५ तथा विकसितस्य भारतस्य लक्ष्य २०४७ सर्वमानवतायै उज्ज्वलभविष्यस्य निर्माणं करिष्यति।

प्रधानमन्त्री उक्तवान् यत् अनिश्चितताया: कठिनपरिस्थितिषु अपि भारत–आसियानस्य व्यापकनीतिसम्बन्धस्य साझेदारी निरन्तरं प्रगतिमार्गे वर्तमानम् अस्ति। एषा दृढा साझेदारी विश्वसाम्यता च विकासस्य दृढाधारः इव उभरन्ती अस्ति।

सः उक्तवान् यत् भारतः सर्वआपत्तिषु स्वस्य आसियानमित्रैः दृढतया सह स्थितवान्। मानवसहाय्ये आपदाशमनाय च, समुद्रीसुरक्षायाम्, ब्लू–इकोनोमी च अस्माकं सहयोगः शीघ्रं वर्धमानः अस्ति। तथा च शिक्षा, पर्यटन, विज्ञान–तंत्रज्ञान, स्वास्थ्य, हरित–ऊर्जा, च साइबरसुरक्षा क्षेत्रेषु आपसी सहयोगं दृढतया वृद्धिं वर्धयामः।

साझ्या सांस्कृतिकविरासतां संरक्षणाय जनसंपर्कां च दृढीकर्तुं वयं सहकृत्य कार्यं कुर्मः।

सः उक्तवान् यत् अस्य संवत्सरस्य आसियान् शिखरसभायाः थीम “इंक्लूसिविटी एण्ड सस्टेनेबिलिटी” अस्ति। थीम अस्माकं साझा प्रयासेषु स्पष्टतया प्रकटते। डिजिटल् समावेशनं वा, वर्तमानवैश्विकसंकटेषु खाद्यसुरक्षा तथा दृढं आपूर्तिशृङ्खला सुनिश्चितं करणं वा, भारतः एतानि प्राथमिकताः पूर्णरूपेण समर्थनं करोति तथा अस्य मार्गे सह गत्वा प्रतिबद्धः अस्ति।

सः उक्तवान् यत् भारतः–आसियान् विश्वस्य चतुर्थांशजनसंख्यां प्रतिनिधित्वं करोति तथा जनसांख्यिकीये ऐतिहासिकसंबन्धे च साझा मूल्यानि च धत्ते। उभौ देशौ ग्लोबल्–साउथ् इत्यस्य सहयात्री अस्ति।

प्रधानमन्त्री आसियानस्य सफलाध्यक्षत्वाय प्रधानमन्त्री अनवर इब्राहिम् अभिनन्दनं कृतवान् तथा थाइलैण्ड् राजमाता महोदया निधनस्य दुःखं व्यक्तम्।

---------------

हिन्दुस्थान समाचार