Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 26 अक्टूबरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्र मोदी थाइलैण्डस्य राजमाता महारानी सिरीकित के निधनपरि गहिरं दुःखं व्यक्तवन्तः। स्वशोकसंदेशे ते थाइलैण्डजनसमान् संवेदनां प्रकटितवन्तः।
सोशल मीडियाप्लेटफॉर्म X इत्यस्मिन् प्रधानमन्त्री उक्तवान् –
“थाइलैण्डस्य राजमाता महारानी सिरीकितस्य निधनेन मम गभीरं दुःखं जातम्। जनसेवायाः प्रति तस्या: आजीवनसमर्पणं पीढीनां प्रेरणां दास्यति। अस्मिन गभीरशोके मम हार्दिकसंवेदना नरेश, शाहीपरिवारस्य सदस्येभ्यः च थाइलैण्डजनाय च।”
उल्लेखनीयम् यत् सिरीकित २८ अप्रिल् १९५० तः १३ अक्टूबर् २०१६ पर्यन्तं थाइलैण्डस्य महारानी आसीत्। सा राजा भूमिबल अतुल्यतेजसः पत्नी आसीत्। अतुल्यतेजः ७० वर्षाणि (१९४६–२०१६) शासनम् अकरोत्। भूमिबलस्य निधनानन्तरं सिरीकित तस्य पुत्रस्य राजा वजीरालोंगकोर्नस्य शासनकाले राजमाता इत्यभिधाय प्रसिद्धा अभवत्।
तस्या: जीवनम् शिष्टता, सांस्कृतिकप्रवर्तनं च थाइलैण्डसामाजे महत्वपूर्णं योगदानं च सूचयति।
---------------
हिन्दुस्थान समाचार