हिमाचलप्रदेशे रामपुर-बुशहरस्य लवी-मेला: परम्परा, संस्कृति, व्यापारः च। रामपुर बुशहरे 1 तः 3 नवंबर यावत् भविष्यति हॉर्स शो
शिमला, 26 अक्टूबरमासः (हि.स.)। हिमाचलप्रदेशस्य ऐतिहासिकनगरम् रामपुर-बुशहरं अस्मिन वर्षे पुनः परम्परा, संस्कृति च व्यापारस्य अद्भुतं संगमं दर्शयिष्यति। अन्तर्राष्ट्रीय-ख्यातिलब्धः लवी-मेला, यस्य आरम्भः 17तमायां शताब्द्यां बुशहर-रियासत् तथा तिब्बती-
रामपुर का लवी मेला।


शिमला, 26 अक्टूबरमासः (हि.स.)।

हिमाचलप्रदेशस्य ऐतिहासिकनगरम् रामपुर-बुशहरं अस्मिन वर्षे पुनः परम्परा, संस्कृति च व्यापारस्य अद्भुतं संगमं दर्शयिष्यति। अन्तर्राष्ट्रीय-ख्यातिलब्धः लवी-मेला, यस्य आरम्भः 17तमायां शताब्द्यां बुशहर-रियासत् तथा तिब्बती-शासकानां मध्ये व्यापारिक-सन्धेः पश्चात् जातः, अद्यापि स्थानीयजीवनस्य, संस्कृतस्य तथा अर्थव्यवस्थायाः अविभाज्यः अङ्गम् अस्ति।

लवी-मेला केवलं वस्तूनां आदान-प्रदानस्य मञ्चं न अस्ति, किन्तु पशुधनस्य, विशेषतः अश्वानां व्यापाराय अपि प्रसिद्धः। ‘लवी’ इति शब्दः ‘लोवी’ इत्यस्मात् व्युत्पन्नः, यस्य अर्थः ऊन-कर्तनम्। अतो ऊन तथा ऊनी वस्त्राणि अस्य मेले चिन्हितानि सन्ति।

अस्मिन परम्परायाः जीवंतता रक्षितुं तथा क्षेत्रस्य विशिष्ट-चामुर्थी-नस्ल-घोड़ानां संरक्षणं व्यापारं च प्रवर्धयितुं हिमाचलप्रदेश-पशुपालन-विभागः तथा जिला-प्रशासनः शिमला-सहयोगेन अश्व-मण्डी/हॉर्स्-शो आयोजनं 1–3 नवम्बर् 2025 पर्यन्तं करिष्यति।

चामुर्थी-घोरा, ये “शीतरेगिस्तानस्य नौका” इति ख्याताः, लाहौल-स्पीति-पिन-घाटी तथा किन्नौर-भाभा-घाट्यां पालनं प्राप्नुवन्ति। दृढशरीरता, उच्चे स्थले गमन-क्षमता तथा अतीव शीत-सहिष्णुता तान् अन्य-नस्लैः पृथक् कुर्याति।

अश्वानां पञ्जीकरणं 01 नवम्बर् कृत्वा, 02 नवम्बर् अश्वपालकानां जागरूकता-शिबिरं किसान-गोष्टिं च आयोजयिष्यति। समापन-दिनं 03 नवम्बर् 400 मीटर 800 मीटर अश्वदौडः, गुब्बारा-फोड-प्रतियोगिता च पुरस्कारवितरणं आयोज्यते। तस्मिन् दिनाङ्के मुख्य-अतिथेः द्वारा उत्कृष्ट-अश्वानां चयनं पुरस्कार-प्रदानञ्च भविष्यति।

अस्मिन वर्षे समीपराज्येषु अपि प्रदर्शने भागग्रहणाय आमन्त्रणं कृतम्, येन अन्तरराज्यीय-व्यापारस्य वृद्धि सम्भाव्यते।

रामपुर-बुशहरस्य एषः अश्व-मेला केवलं स्थानीय-आर्थिकं सशक्तं न करोति, किन्तु हिमाचलप्रदेश-उत्तराखंड-एवम् अश्वपालकानां च क्रेतृणां कृते महद् अवसरं ददाति। परम्परा, पशुधन तथा व्यापारस्य एषः जीवंत-संगमः लवी-मेलायाः ऐतिहासिक-वारस्य आज अपि तद्वत् उत्साह-गौरवेन परिवर्धयति।

---------------

हिन्दुस्थान समाचार