राष्ट्रपतिः मुर्मुः अत्याधुनिकं चिकित्सालयं ‘यशोदा मेडिसिटी’ इत्यस्य कृतवती उद्घाटनम्
गाजियाबाद, 26 अक्टूबरमासः (हि.स.)। राष्ट्रपतिः द्रौपदीमुर्मुः गाजियाबाद-नगरस्य इन्दिरापुरं-क्षेत्रे स्थितस्य अत्याधुनिकस्य चिकित्सालयस्य यशोदा मेडिसिटी इत्यस्य उद्घाटनं कृतवती। अस्मिन् अवसरे सुरक्षायाः दृष्ट्या कठोरव्यवस्थाः कृताः, तथा ट्रांस्-हिण
भारत के राष्ट्रपति ने किया यसोदा मेडिसिटी का उद्घाटन


गाजियाबाद, 26 अक्टूबरमासः (हि.स.)। राष्ट्रपतिः द्रौपदीमुर्मुः गाजियाबाद-नगरस्य इन्दिरापुरं-क्षेत्रे स्थितस्य अत्याधुनिकस्य चिकित्सालयस्य यशोदा मेडिसिटी इत्यस्य उद्घाटनं कृतवती। अस्मिन् अवसरे सुरक्षायाः दृष्ट्या कठोरव्यवस्थाः कृताः, तथा ट्रांस्-हिण्डन्-प्रदेशः नो-ड्रोन-ज़ोन इति घोषितः। मार्गाः अपि परिवर्तिताः आसन्।

प्रातः ११.३३ वादने राष्ट्रपतिः द्रौपदीमुर्मुः इन्दिरापुरस्य शक्तिखण्ड-द्वितीये स्थितं यशोदा मेडिसिटी चिकित्सालयं समागता। तया सह केंद्रीय-रक्षा-मन्त्री राजनाथसिंहः, केंद्रीय-मन्त्री अनुप्रिया पटेल्, उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः, उपमुख्यमन्त्री बृजेशपाठकः च उपस्थिताः आसन्। राष्ट्रपतिः मुर्मु १२०० शय्यायुक्तस्य अस्य अत्याधुनिकस्य चिकित्सालयस्य विधिवत् उद्घाटनं कृतवती। मञ्चं प्रति आगच्छन्ती सा चिकित्सालयं परिभ्रम्य आधुनिक-उपकरणानि तथा उत्तम-चिकित्सासुविधाः अपि निरीक्ष्य अवगतम्।

राष्ट्रपतेः स्वागताय मुख्यमन्त्री योगी आदित्यनाथः प्रातः एव कार्यक्रमस्थले आगतः। सः सर्वाणि आयोजनानि परीक्ष्य व्यवस्थानाम् परीक्षणं च कृतवान्। अस्य कार्यक्रमस्य सन्दर्भे कमाण्डो-सैन्येन तथा सुरक्षाबलेन ह्यः सायंप्रभृति क्षेत्रम् आवृतम्। द्विसहस्रात् अधिकाः रक्षकाः कार्यक्रमस्थलात् मार्गेषु च सुरक्षायै नियोजिताः आसन्। प्रातः आरभ्य पुलिस्-अधिकारीणां प्रशासनिकाधिकारिणां च दलैः स्थले अनेकवारं परीक्षणं कृतम्।

राष्ट्रपतेः आगमनं दृष्ट्वा यातायात् अपि प्रातःकाले व्यवस्थितम्। भोपुरा तथा तुलसी-निकेतनतः हिंडन्-एयरफोर्स्-गोलचक्रं प्रति सर्वे भारी-वाणिज्य-वाहनानि निषिद्धानि आसन्। तानि वाहनानि करणगेट्-गोलचक्रं, बीकानेर-गोलचक्रं च गत्वा मोहननगरं प्रति गन्तुं अनुमताः। सीआईएसएफ्-कट्-प्रदेशात् वसुन्धरा-मार्गे अपि वाणिज्य-वाहनानां गमनं निषिद्धम्।

---------------

हिन्दुस्थान समाचार