Enter your Email Address to subscribe to our newsletters

कोलकाता, 26 अक्टूबरमासः (हि.स.)।पक्षनेतृत्वविरुद्धं सार्वजनिकवक्तव्यं दत्त्वा नेता: प्रति कार्या कृते त्रिणमूलकांग्रेस् (TMC) आगामसप्ताहे स्वस्य अनुशासनसमितेः बैठकां आह्वायितुं निर्णयं कृतवती।
पक्षसूत्राणां अनुसारं, अस्मिन् बैठके विशेषतया मुर्शिदाबादजिलायाः भरतपुरात् TMC-विधायकः हुमायूँ कबीरः इत्यस्य विवादजनकवक्तव्येषु चर्चां क्रियताम्।
बैठकात् पूर्वं अनुशासनसमितेः सदस्याः मुख्यमन्त्री च पार्टीमुख्या ममताबनर्जी च सह विचारविमर्शं करिष्यन्ति। वरिष्ठेन नेतृणा उक्तम् — TMC-नेता शोभनदेवचट्टोपाध्यायः समित्या सदस्यैः सम्पर्के स्थितः। बैठकः आगामसप्ताहे भविष्यति, यद्यपि तिथि अद्य निर्धारिता नास्ति।
गतदिनेषु हुमायूँ कबीरः जिल्लायाः बहूनि TMC-पदाधिकारिणां प्रति प्रत्यक्षं आक्षेपं कृतवान्। सः मुर्शिदाबादजिलाध्यक्षः अपूर्वसरकारः इत्यस्य नाम्ना उल्लेख्य आरोपं कृतवान् यत् — जिल्लायाः अनेकेषु नेतृणां सार्वजनिकप्रकटनं कर्तुं सः उद्धृतवान्, तेषां छायाचित्राणि पटलेषु स्थाप्यन्ते। सः आमंत्रणं दत्तवान् — “मां पार्टीतः निष्कास्यताम्, अहं स्वयमेव गमिष्यामि। ततः अहं दर्शयिष्यामि जिल्लायाम् कुत्र राजनीति प्रवर्तते।”
कबीरः अपि आरोपितवान् — अपूर्वसर्वकारः विद्यालयभर्तिगणकश्च घोटाले गिरफ्तारः TMC-विधायकः जीवनकृष्णसाहा इत्यस्य गिरफ्तारीसमये भूमिका आचरितवती। सः उक्तवान् — “मम समीपे सूचनाः सन्ति, उचिते समये अहं प्रकाशयिष्यामि कथं जिलाध्यक्षेन जीवनकृष्णसाहायाः पितरं विश्वनाथसाहा प्रभावितः सन् निग्रहणं कृतवती।”
---
हिन्दुस्थान समाचार