विद्रोहिणि विधायके हुमायूं कबीरे कार्यवाही टीएमसी अनुशासन समितेरुपवेशनम् अग्रिमे सप्ताहे
कोलकाता, 26 अक्टूबरमासः (हि.स.)।पक्षनेतृत्वविरुद्धं सार्वजनिकवक्तव्यं दत्त्वा नेता: प्रति कार्या कृते त्रिणमूलकांग्रेस् (TMC) आगामसप्ताहे स्वस्य अनुशासनसमितेः बैठकां आह्वायितुं निर्णयं कृतवती। पक्षसूत्राणां अनुसारं, अस्मिन् बैठके विशेषतया मुर्शिदा
विद्रोहिणि विधायके हुमायूं कबीरे कार्यवाही टीएमसी अनुशासन समितेरुपवेशनम् अग्रिमे सप्ताहे


कोलकाता, 26 अक्टूबरमासः (हि.स.)।पक्षनेतृत्वविरुद्धं सार्वजनिकवक्तव्यं दत्त्वा नेता: प्रति कार्या कृते त्रिणमूलकांग्रेस् (TMC) आगामसप्ताहे स्वस्य अनुशासनसमितेः बैठकां आह्वायितुं निर्णयं कृतवती।

पक्षसूत्राणां अनुसारं, अस्मिन् बैठके विशेषतया मुर्शिदाबादजिलायाः भरतपुरात् TMC-विधायकः हुमायूँ कबीरः इत्यस्य विवादजनकवक्तव्येषु चर्चां क्रियताम्।

बैठकात् पूर्वं अनुशासनसमितेः सदस्याः मुख्यमन्त्री च पार्टीमुख्या ममताबनर्जी च सह विचारविमर्शं करिष्यन्ति। वरिष्ठेन नेतृणा उक्तम् — TMC-नेता शोभनदेवचट्टोपाध्यायः समित्या सदस्यैः सम्पर्के स्थितः। बैठकः आगामसप्ताहे भविष्यति, यद्यपि तिथि अद्य निर्धारिता नास्ति।

गतदिनेषु हुमायूँ कबीरः जिल्लायाः बहूनि TMC-पदाधिकारिणां प्रति प्रत्यक्षं आक्षेपं कृतवान्। सः मुर्शिदाबादजिलाध्यक्षः अपूर्वसरकारः इत्यस्य नाम्ना उल्लेख्य आरोपं कृतवान् यत् — जिल्लायाः अनेकेषु नेतृणां सार्वजनिकप्रकटनं कर्तुं सः उद्धृतवान्, तेषां छायाचित्राणि पटलेषु स्थाप्यन्ते। सः आमंत्रणं दत्तवान् — “मां पार्टीतः निष्कास्यताम्, अहं स्वयमेव गमिष्यामि। ततः अहं दर्शयिष्यामि जिल्लायाम् कुत्र राजनीति प्रवर्तते।”

कबीरः अपि आरोपितवान् — अपूर्वसर्वकारः विद्यालयभर्तिगणकश्च घोटाले गिरफ्तारः TMC-विधायकः जीवनकृष्णसाहा इत्यस्य गिरफ्तारीसमये भूमिका आचरितवती। सः उक्तवान् — “मम समीपे सूचनाः सन्ति, उचिते समये अहं प्रकाशयिष्यामि कथं जिलाध्यक्षेन जीवनकृष्णसाहायाः पितरं विश्वनाथसाहा प्रभावितः सन् निग्रहणं कृतवती।”

---

हिन्दुस्थान समाचार