Enter your Email Address to subscribe to our newsletters

शिमला, 26 अक्टूबरमासः (हि.स.)।पर्वतराज्ञी शिमलानगरे सैलनिकानां आगमनं क्रमशः वर्धमानं दृश्यते। दीर्घकालानन्तरं पुनः अस्यां पर्वतस्थ वाद्यां चैतन्यम् उत्साहश्च प्रतिपन्नः अस्ति। दिल्ली–पञ्जाब–हरियाणा–चण्डीगढ–सन्निहितराज्येभ्यः अपि बहुसंख्यकाः पर्यटकाः स्वकुटुम्बैः समूहैः सह शिमलां प्रति आगच्छन्ति। समतलप्रदेशेषु विद्यालयानां अवकाशः सति अपि शिमलां प्रति गमनागमनं निरन्तरं प्रवर्तते, येन शिमलायाः मार्गेषु दिनभरं चञ्चलता प्रचलिता दृश्यते।
सूचनानुसारं हिमाचलपर्यटननिगमस्य अतिथिगृहेषु अस्य सप्ताहान्ते षष्टिप्रतिशतं निवासस्थानं व्यापितं दृश्यते, यत्र गतसप्ताहे केवलं चत्वारिंशत् प्रतिशतं व्यापितम् आसीत्। अस्यादृशं स्पष्टीकरोति यत् शीतकालारम्भेन सह शिमलायां पर्यटनक्रियाः वेगेन वर्धन्ते। पर्यटननिगमेन उक्तं यत् आगामिदिनेषु पर्यटकानां सङ्ख्या अधिकतरेण भविष्यति।
कालकायाः शिमलां प्रति तथा शिमलातः कालकां प्रति यान्त्यः लघुरेलयः (टॉय ट्रेनाः) अपि सम्पूर्णतया पर्यटकैः पूरिताः सन्ति। गतद्विदिनात् निरन्तरं पर्यटकयानानां आगमनेन नगरे प्रमुखेषु मार्गेषु किञ्चित् सङ्कुलता अपि जाताऽस्ति।
शिमलायां पर्यटकानां वर्धमानागमनेन अतिथिगृहाणां भोजनालयानां विक्रेतॄणां च आयः विशेषेण वर्धितः अस्ति। मालरोड्, रिज्, लक्कड्बाजार् इत्यादयः स्थलेषु सैलनिकैः समृद्धतया सञ्चर्यन्ते। एवं शिमलासन्नेषु पर्यटनस्थलेषु यथा कुफ्री, मशोबरा, नारकण्डा इत्यादिषु अपि जनसङ्घः विपुलः दृश्यते। तत्र दृश्यबिन्दुषु (व्यू-प्वाइण्ट्स) पर्यटकाः आनंदं बहुधा अनुभवन्ति।
होटेल्-रेस्तराँ-संघटनस्य प्रदेशाध्यक्षः गजेन्द्रचन्दठाकुरनामकः उक्तवान् यत् अतीते पर्वतेषु जातया हिमवृष्ट्या मनोहरवातावरणेन च पर्यटकाः शिमलायाः प्रति आकर्षिताः सन्ति। तेन उक्तं यत् गतसप्ताहस्य तुलनेन अस्मिन् सप्ताहे पर्यटकानां सङ्ख्या प्रायः विंशतिप्रतिशतं वर्धिता अस्ति। ऑनलाइन्-आतिथिगृहपुस्तिकरणे अपि वेगः जातः अस्ति, अनेकानि आतिथिगृहाणि आगामिदिनानां कृते पूर्वमेव आरक्षितानि सन्ति।
गजेन्द्रठाकुरेण अपि उक्तं यत् वर्षाकाले पर्यटकानां सङ्ख्या अत्यल्पा आसीत्, किन्तु अधुना वातावरणं विशदम् अभवत्, शैत्यस्य अनुभूतिः अपि वर्धिता, अतः पुनः पर्यटकाः पर्वतान् प्रति प्रत्यागच्छन्ति। तेन उक्तं यत् आगामिसप्ताहेषु यथा यथा शीतलता वर्धिष्यते तथा तथा शिमलायां समीपस्थेषु च पर्यटनस्थलेषु जनसमूहः अधिकः भविष्यति। एतेन राज्यस्य पर्यटनव्यवसायः बलेन पोष्यते, स्थानिकजनानां च आयः वर्धिष्यते इति।
---------------
हिन्दुस्थान समाचार