मुख्यमंत्री चिकित्सालये नियुक्तिः पूर्व केंद्रीय मंत्रिणो राधा मोहन सिंहस्य पृष्टा स्थितिः
गाजियाबादम्, 26 अक्टूबरमासः (हि.स.)। गाजियाबादस्य इन्दिरापुरस्थिते यशोदा मेडिसिटी–रोगालये भृत्तपूर्वः केन्द्रीयः मन्त्री तथा भारतीय–जनता–पक्षस्य पूर्व–राष्ट्रीय–उपाध्यक्षः राधा मोहनसिंहः स्थिताः। तत्र उत्तरप्रदेशस्य मुख्यमंत्री योगी आदित्यनाथः मिल
अस्पताल में भर्ती पूर्व केंद्रीय मंत्री राधा मोहन सिंह का यूपी के मुख्यमंत्री ने पूछा हाल-चाल


गाजियाबादम्, 26 अक्टूबरमासः (हि.स.)।

गाजियाबादस्य इन्दिरापुरस्थिते यशोदा मेडिसिटी–रोगालये भृत्तपूर्वः केन्द्रीयः मन्त्री तथा भारतीय–जनता–पक्षस्य पूर्व–राष्ट्रीय–उपाध्यक्षः राधा मोहनसिंहः स्थिताः। तत्र उत्तरप्रदेशस्य मुख्यमंत्री योगी आदित्यनाथः मिलित्वा तस्य स्वास्थ्यवृत्तान्तं जानीतुम् आगतवान्।

उत्तरप्रदेशस्य मुख्यमंत्री योगी आदित्यनाथः अद्य यशोदा मेडिसिटी–रोगालयस्य उद्घाटनसमारोहे सम्मिलितुम् आगतः। तेन उक्ते रोगालये भृत्तपूर्वः राधा मोहनसिंहं दर्शनं कृतम्। मुख्यमंत्री तत्र लगभगं पञ्चदश निमेषपर्यन्तं स्थित्वा तस्य स्वास्थ्यवृत्तान्तं जानीत। तेन चिकित्सकात् तस्य स्वास्थ्यस्य प्रगतिकी जानकारी सम्पूर्णतया प्राप्ता। अस्य कालखण्डे राधा मोहनसिंहः अपि अतीव प्रसन्नं प्रतीतवन्तः।

उभयोः नेतृभ्योः उत्तरप्रदेशस्य आगामी विधानसभा–निर्वाचनस्य विषये अपि संक्षिप्त चर्चा अभवत्।

वास्तवे, षट्सप्ततिवर्षीयः राधा मोहनसिंहः सप्तदिनपूर्वं अस्वस्थतया यशोदा मेडिसिटी–रोगालये भृत्तः। तस्य उपचारं कुर्वन्तः चिकित्सकाः उक्तवन्तः यत् सः शनैश्शनैः स्वास्थ्यलाभं प्राप्नोति।

भारतीय–जनता–पक्ष–नेता केन्द्रे प्रथम मोदी–सर्वकारे केन्द्रीय–कृषि–कृषककल्याण–मन्त्रिणः आसीत्। सः नवम–एकादश–त्रयोदश–पञ्चदश–षोडश–लोकसभासदः अपि जातः।

---

हिन्दुस्थान समाचार