कुलपतिः प्रो. डी.सी. रायः केन्द्र सर्वकारस्य शीर्ष पैकेजिंग संस्थानेन मानदप्रवक्तृरूपेण आमंत्रितः
भारतस्य सर्वकारस्य वाणिज्य–उद्योग–मन्त्रालयस्य अधीन एकः स्वायत्तः निकायः, इण्डियन् इन्स्टिट्यूट् ऑफ् पैकेजिङ्ग् (आईआईपी), दिल्ली, प्रो. दिनेशचन्द्ररायाय मानद–प्रोफेसरपदाय प्रतिष्ठितं आमन्त्रणं प्रेषितवान्। वाराणसी, २६ अक्टूबर (हि.स.)। प्रो. रायः
प्रो. डी.सी. राय


भारतस्य सर्वकारस्य वाणिज्य–उद्योग–मन्त्रालयस्य अधीन एकः स्वायत्तः निकायः, इण्डियन् इन्स्टिट्यूट् ऑफ् पैकेजिङ्ग् (आईआईपी), दिल्ली, प्रो. दिनेशचन्द्ररायाय मानद–प्रोफेसरपदाय प्रतिष्ठितं आमन्त्रणं प्रेषितवान्।

वाराणसी, २६ अक्टूबर (हि.स.)।

प्रो. रायः काशी हिन्दू विश्वविद्यालये (बीएचयू) डेयरी–साइंस् तथा फूड्–टेक्नोलोजी विभागे वरिष्ठ–प्रोफेसरः सन्ति, वर्तमानकाले च बीआरए बिहार विश्वविद्यालयस्य (बीआरएबीयू) कुलपति–पदं धारयन्ति।

बीएचयू–जनसंपर्क–कार्यालयस्य अनुसारं, आईआईपी दिल्ली–अतिरिक्त–निदेशकः तथा आरओ प्रो. तनवीर आलम इत्यादीनां पत्रे प्रो. रायस्य विशिष्ट–विशेषज्ञता तथा अमूल्य–अनुभवस्य प्रशंसा कृत्वा उक्तं यत् प्रो. रायस्य सहयोगे संस्थायाः अकादमिक तथा अनुसन्धान–गतिषु उल्लेखनीयं वृद्धिः भविष्यति।

आईआईपी–संस्थानस्य लक्ष्यं अस्ति यत् प्रो. रायस्य सहयोगेन संस्थायाः ब्राण्डिंग् राष्ट्रीय–अन्ताराष्ट्रिय–मञ्चयोः दृढतया संवर्ध्यते। तदन्यतमं, तस्य विशेषज्ञता पैकेजिङ्ग् विज्ञानं तथा प्रौद्योगिक्यां सहकार्यपूर्णे प्रयासे संवर्धयिष्यति। वर्तमान–अकादमिक–अनुसन्धान–गतिषु विशेषज्ञ–मार्गदर्शनं लभ्यते तथा ज्ञान–साझाकरणेन उद्योग–अकादमिक समन्वयः पर्याप्तं सुधार्यते।

अस्मिन आमन्त्रणं प्रति आनन्दं व्यक्त्य प्रो. रायः उक्तवन्तः यत् इण्डियन् इन्स्टिट्यूट् ऑफ् पैकेजिङ्ग् इत्यादि प्रतिष्ठितं राष्ट्रियं संस्थानं मम प्रति आमन्त्रणं प्रेषयत्, तेन अहं अतीव सम्मानितः अनुभवामि। सः क्षेत्रस्य महत्वपूर्णतां उद्घाटयन् उक्तवान् यत् पैकेजिङ्ग् विज्ञानं खाद्य–प्रसंस्करण–मूल्यशृङ्खले महत्वपूर्णं सम्बन्धकः अस्ति, यः प्रत्यक्षतः खाद्य–सुरक्षा, स्थिरता च राष्ट्रीय–अर्थव्यवस्थां प्रभावितयति।

प्रो. रायः उक्तवान् यत् सः “उत्तम–जीवनाय” आईआईपी–संस्थानस्य नवाचारं संवर्धयितुं तथा अत्याधुनिक–अनुसन्धानं औद्योगिक–अनुप्रयोगेभ्यः संयोगयितुं स्वं योगदानं दातुम् उत्सुकः। अस्य नव–भूमिकायाः अन्तर्गतं, प्रो. रायः क्षेत्रीय–समिती–गोष्ठीषु, अकादमिक–चर्चासु, विशेषज्ञ–व्याख्यानदानाय, संस्थायाः विकासाय रणनीतिक–योजना–सत्रेषु योगदानं दातुं आमन्त्रितः भविष्यति।

बीआरएबीयू तथा बीएचयू–अकादमिक–समुदायः कुलपति प्रो. डी.सी. रायायाः एतस्य प्रतिष्ठित–राष्ट्रिय–मान्यतायाः अवसराय शुभकामनाः समर्पितवन्तः।

---

हिन्दुस्थान समाचार