Enter your Email Address to subscribe to our newsletters


हल्द्वानी, 26 अक्टूबरमासः (हि.स.)।आम्रपाली विश्वविद्यालये धामी-सरकारस्य चत्वार्षिक-पूर्णतायाः अवसरस्य चिन्तन-गोष्ठी आयोजनम् अभवत्। अस्मिन अवसरणे बहवः शिक्षाविदः तथा वक्तारः स्वविचारान् व्यक्तवन्तः।कार्यक्रमस्य मुख्याः अतिथयः – अध्यक्षः एनटीए प्रो. प्रदीप जोशी, विधायकः बंशीधर भगत, महापौरः हल्द्वानी गजराज बिष्ट, कुलपति उत्तराखण्ड मुक्त विश्वविद्यालयस्य प्रो. नवीन चन्द्र लोहनी, कुलपति सोबन सिंह जीना विश्वविद्यालयस्य प्रो. सतपाल सिंह बिष्ट, पूर्वकुलपति दिल्ली शिक्षक विश्वविद्यालयस्य प्रो. धनन्जय जोशी, अध्यक्षः मीडिया सलाहकार समिति उत्तराखण्ड सरकारस्य प्रो. गोविन्द सिंह, अध्यक्षः उत्तराखण्ड जनसङ्ख्या विश्लेषण समिति दिनेश मानसेरा, कुलपति आम्रपाली विश्वविद्यालयस्य प्रो. नरेन्द्र सिंह बिष्ट। ते संयुक्तरूपेण दीपप्रज्वलनं कृतवन्तः।
महानिर्देशकः यूकॉष्ट देहरादूनस्य प्रो. दुर्गेश पन्त तथा कुलपति कुमाँऊ विश्वविद्यालयस्य नैनीताल प्रो. दीवान सिंह रावत अनलाइन माध्यमेन श्रोतृणाम् सम्बोधनम् अकरोत्।
आम्रपाली विश्वविद्यालयस्य सीईओ डॉ. संजय ढींगरा, सचिव्या श्रीमती बिन्दू चावला, संयुक्तसचिवः मंयक ढींगरा, कुलपति प्रो. नरेन्द्र सिंह बिष्ट अतिथीनां अंगवस्त्र-स्मृति-चिन्हादिना सम्मानं कृतवन्तः। अस्मिन अवसरणे मदनमोहन सती कृतं ग्रन्थं “उत्तराखण्डः कर्मयोगी पुष्करसिंह धामी” विमोचितम् अभवत्।
कार्यक्रमः त्रयः चरणैः विभागितः आसीत्। प्रथमसत्रे कुलपति आम्रपाली विश्वविद्यालयस्य प्रो. नरेन्द्र सिंह बिष्ट, विधायकः बंशीधर भगत, अध्यक्षः एनटीए प्रो. प्रदीप जोशी स्वविचारान् व्यक्तवन्तः।
प्रो. नरेन्द्र सिंह बिष्ट धामी-सरकारस्य अतीतानि चत्वार्षिक-सिद्धयः प्रकाशयामास। ते राज्यस्य सरकार द्वारा आरभितानि परिवर्तनकारी-नियमाः संस्थागत-सुधाराः च वर्णयामास। ते उत्तराखण्डे शासनस्य सुदृढीकरणे, समावेशित्वस्य वृद्ध्यर्थं, समग्र सामाजिक-आर्थिक विकासस्य सुनिश्चित्यर्थं एतेषां पहिलानां महत्वं उद्घाटितवन्तः।
विधायकः बंशीधर भगत महात्म्येन मुख्यमंत्री पुष्करसिंह धामीस्य कर्मठता तथा तेन कृतानां निर्णयानां प्रशंसा कृतवन्तः।
प्रो. प्रदीप जोशी राष्ट्र-निर्माणे शिक्षायाः परिवर्तनकारी भूमिका प्रकाशयामास। ते शिक्षण-अधिगम-मूल्याङ्कन पद्धतिषु नवोन्नतिं आवश्यकतां च उद्घाटितवन्तः। सह-एतेषां, मूल्याङ्कन-व्यवस्थायाम् पारदर्शिता, नव-शिक्षा-नीति, कौशलाधारित शिक्षणम्, उद्यमिता-विकास, समावेशी तथा प्रौद्योगिकी-संचालित, परिणाम-केंद्रित शिक्षण-पारिस्थितिकी निर्माणम् इत्यादिषु विषयेषु चर्चां कृतवन्तः।
---
हिन्दुस्थान समाचार