भारत-पाकिस्तानयोः 1971 युद्धस्य दिग्गजः हीरो गोविंद सिंह खनका निधनंगतः
देहरादूनम्, 26 अक्टूबरमासः (हि.स.)।पिथौरागढ् जनपदस्य मुख्यालयस्य समीपे एकादशदेवी ग्रामे पूर्वसैनिकः गोविन्दसिंहः खनकः हृदयगतिक्षयात् निधनं प्राप्तवान्। सः षट् सप्ततिवर्षीयः आसीत्। खनकः १९७१ संवत्सरे पाकिस्तानस्य सह भारतस्य युद्धे महत्त्वपूर्णं योगद
भारत-पाकिस्तानयोः 1971 युद्धस्य दिग्गजः हीरो गोविंद सिंह खनका निधनंगतः


देहरादूनम्, 26 अक्टूबरमासः (हि.स.)।पिथौरागढ् जनपदस्य मुख्यालयस्य समीपे एकादशदेवी ग्रामे पूर्वसैनिकः गोविन्दसिंहः खनकः हृदयगतिक्षयात् निधनं प्राप्तवान्। सः षट् सप्ततिवर्षीयः आसीत्। खनकः १९७१ संवत्सरे पाकिस्तानस्य सह भारतस्य युद्धे महत्त्वपूर्णं योगदानं कृतवान्।

सन् १९४९ तमे संवत्सरे जातः गोविन्दसिंहः भारतीयसेनायाः आर्मी सप्लाई कोरमध्ये १९७० तमे संवत्सरे चयनं प्राप्तवान्। १९७१ संवत्सरे भारत–पाकिस्तानयुद्धे सः सक्रियं योगदानं कृतवान्। तस्य साहचर्ये, सः अति-दुर्गमस्थलेषु लेह्, पंजाब्, नॉर्थ-ईस्ट् असम्, च जम्मू–कश्मीरप्रदेशे अपि स्वसेवां प्रदत्तवान्।

खनकस्य निधनस्य वार्ता लब्ध्वा तस्य मिलनसारस्वभावात् पूर्वसैनिकेषु च सामान्यजनसामूहिके शोकलहराऽभवत्। सः सामाजिकक्रियासु निरंतरं सक्रियः आसीत् तथा सर्वे सैन्यकार्येषु अग्रणी रूपेण उपविष्टः आसीत्। दिवंगतस्य पूर्वसैनिकस्य अन्त्ययात्रायां जनसैलाबः आगतः। लोकैः तं अन्तिमं वन्दनं कृतम्।

खनकस्य असाधारणकौशलस्य कारणेन तं सेनायाः हैवी व्हीकलस्य नायकः इति सम्बोधितम् आसीत्। सः आर्मी हैवी व्हीकल् कोर्स् क्वालिफाइड् आसीत्। सन् १९८५ तमे सेवानिवृत्तोऽपि, सः जनपदसेना मुख्यालयस्य सह कार्यं कुर्वन् हैवी व्हीकल् परिचालित्य सैनिकसेवां सहायतवान्।

खनकस्य अन्त्ययात्रायां पूर्वसैनिकसंघस्य ओरतः तिरङ्गं समर्प्य पुष्पचक्रं अर्प्य अन्तिमसलामी प्रदत्ताऽभवत्। पुरुषसैनिकसंघस्य गुरुना क्षेत्रसंयोजकः क्याप्टनः उमेशफुलेरा पूर्वसैनिकेषु तस्य कुटुम्बाय धैर्यं दत्तवान् तथा सर्वसाध्यम् सहाय्यस्य आश्वासनं प्रदत्तवान्। क्याप्टनः सुंदरसिंहः खडायतः पुष्पचक्रं अर्पितवान्।

श्रद्धाञ्जलिसम्मेलनायां क्याप्टनः मदनसिंहः, प्रदीपः खनकः, भूपेन्द्रः पाण्डेः, महेशचन्दः, भूपचन्दः, उमेश्तिवारी, ललितसिंहः, माधवसिंहः चान्येऽनेकाः पूर्वसैनिकाः तथा सामान्यजनसमूहः उपस्थिताः आसन्।

हिन्दुस्थान समाचार