Enter your Email Address to subscribe to our newsletters

लखनऊ,26 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशे ६९ सहस्र शिक्षक-भर्ती-प्रत्यर्थिनः रविवासरे पुनः एकवारं प्रदर्शनं कृतवन्तः। अस्मिन काले, क्रुद्धाः प्रत्यर्थिनः बहुजन समाज पार्टी (BSP) राष्ट्रीयाध्यक्षेण तथा पूर्वमुख्यमन्त्रिणा मायावत्याः निवासस्य बाह्यं प्रदर्शने समागताः। तस्मिन समये प्रत्यर्थिनः मायावत्याः समीपे गृहीत्वा साक्षात्काराय याचना कुर्वन्ति स्म।६९ सहस्र शिक्षक-भर्ती-प्रत्यर्थिनः सुप्रीम् कोर्टे अस्मिन कारणेन आक्रान्ताः यत् उत्तरप्रदेश-सर्वकार द्वारा तेषां पक्षे पैरवी न कृतम्। प्रत्यर्थिनः प्रतिदिन कतिपय नेतृ-निवासस्य समीपे प्रदर्शनं कुर्वन्ति। अद्य BSP-नेत्रिण्या निवासस्य पुरतः प्रदर्शनं आरभ्य बहवः प्रहरीबलाः आगच्छन्ति च तान् निरोधयितुं प्रयत्नम् अकरोत्। प्रत्यर्थिनः तत्र जोरदारं नारेबाजी कृतवन्तः। प्रहरीभिः प्रत्यर्थिनः बसयानं स्थाप्य “इको गार्डेन” इत्यत्र निर्यापिताः।प्रत्यर्थिनः उक्तवन्तः – “उच्चन्यायालयस्य यः निर्णयः अभवत्, तस्य पालनं सरकारा ज्ञातवशात् विलम्बितवती, यस्य कारणेन अस्य मामला सुप्रीम् कोर्टे प्रविष्टः। सरकाराय पर्याप्तः समयः आसीत्। सा हाईकोर्ट डबल-बेन्च् निर्णयस्य पालनं कृत्वा न्यायं दातुं शक्नोति स्म।”प्रदर्शनस्य नेतृत्वं कुर्वन् अमरेन्द्रः पटेल् उक्तवान् – “२८ अक्टूबरे सुप्रीम् कोर्टे सुनावणी भविष्यति। वयं सरकारात् याचामः यत् प्रदेश-सरकार सुप्रीम् कोर्टे अधिवक्तारं प्रेषयेत्, तस्य पक्षे सुनावणी कृत्वा अस्मान् न्यायं दद्यात्।”
----------
हिन्दुस्थान समाचार