Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 26 अक्टूबरमासः (हि.स.)।
उत्तराखण्डे रजत-जयंती-स्थापना-दिनस्य अवसरे विधानसभा-द्विदिनीयं विशेष-सत्रं सम्पन्नाय राज्ये राजनैतिक-गतिः पुनः तीव्रं जातम्। काँग्रेस्-पार्टीपूर्वमुख्यमन्त्री हरिश् रावत् अस्मिन विशेष-सत्रे देहरादूनस्य स्थानं परित्यज्य गैरसैणे आयोजने याचना कृतवन्। अस्मिन विशेष-सत्रे राष्ट्रपतिः द्रौपदी मुर्मु अपि भागं गृह्णेयुः।
रविवासरे पूर्वमुख्यमन्त्री हरिश् रावत् काँग्रेस्-नेतृत्त्वेन सरकारं प्रति सुझावं दत्तवान् यत् एषः विशेष-सत्रः गैरसैणस्य भराडीसैण इत्यत्र आयोज्यते। यतः राष्ट्रं च जगत् च उत्तमं सन्देशं प्राप्स्यन्ते। तेन उक्तम् यत् मुख्यमंत्री पुष्करसिंह धामीकृतं एतत् तु दोषः अस्ति, यः सुधारितव्यः।
काँग्रेस्-नेतुः रावत् अस्य वक्तव्यस्य प्रतिक्रियायै राज्य-सरकारस्य केबिनेट्-मन्त्री गणेशः जोशी पलटवारं कृतवान्। केबिनेट्-मन्त्री उक्तवान् – “पूर्वमुख्यमन्त्री स्ववक्तव्यैः निरन्तरं पलटन्ति। तेषां पार्टी तेषां वक्तव्यं गम्भीरतया न गृह्णाति। ते अवदन्ति यत् २५ वर्षेषु उत्तराखण्डे अनेकानि उपलब्धयः प्राप्यन्ते।”
---
हिन्दुस्थान समाचार