Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 26 अक्टूबरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्र मोदी ९ नवम्बर २०२५ तमे दिने देहरादूनस्य गुनियाल ग्रामे नवनिर्मितस्य सैन्यधाम्नः उद्घाटनं करिष्यति। एषः सैन्यधाम उत्तराखण्डस्य बलिदानी सैनिकानाम् समर्पितः अस्ति। अस्य निमित्तं बलिदानी सैनिकानां गृहेषु पृथ्वी संकलिता अभवति।
रविवासरे उक्तं सूचनां दत्वा सैनिककल्याणमन्त्री गणेश जोशी अवदत् – “दीर्घकालीन प्रतीक्षा समाप्ता। प्रधानमंत्री मोदिनः परिकल्पना च मुख्यमंत्री पुष्करसिंह धामीसर्वकारस्य स्वप्नपरियोजना पूर्णतया सिद्धः। प्रदेशस्य बलिदानी सैनिकाः च तेषां परिवाराः च एषः सैन्यधाम समर्पितः। एषः धाम राज्यस्य चारधामानां सदृशः जनभावनायाः केन्द्रं भविष्यति।”
उल्लेखनीयं यत् वर्षे २०१९ लोकसभा-निर्वाचनपूर्वं प्रधानमंत्री मोदी उत्तराखण्डे सैन्यधामनिर्माणस्य घोषणा कृतवन्तः। दिसम्बर २०२१ तमे रक्षामन्त्री राजनाथसिंह एषः धामस्य शिलान्यासं कृतवन्तः। अद्य एषः धाम पूर्णतया निर्मितः।
देशस्य प्रथमः सैन्यधाम गुनियाल ग्रामे चतुर्मात्रभूमौ (४ हेक्टर) निर्मितः। अस्य निर्माणाय ९१ करोड २६ लाख रूप्यकाणि व्ययितानि। राज्यस्य उद्देश्यः – एतं धामं श्रद्धास्थलरूपेण तथा पर्यटनकेंद्ररूपेण विकसितुं, येन सम्पूर्णदेशात् जनाः आगत्य मातृभूमेः वीरसपूतान् सम्मानयितुं शक्नुवन्ति।
हिन्दुस्थान समाचार