Enter your Email Address to subscribe to our newsletters

मीरजापुरम्, 27 अक्टूबरमासः (हि.स.)।लालगञ्ज-क्षेत्रस्य रामपुर-कामताप्रसाद-ग्रामस्थिते एकलव्य-मन्दिरे रविवासरः वैदिक-मन्त्रोच्चारण-निनादेन निनादितः। धर्मरक्षा-मञ्चस्य अधिपत्ये आयोजिते धर्मान्तरण-विरोधि-कार्यक्रमे पञ्चजनाः पुनः सनातन-धर्मस्य शरणं गतवन्तः।
हवन्-पूजनैः वैदिक-विधिना च जोखनपालः, गुलाबहरिजनः, तिर्सादेवी, श्रीरामः, धर्मेन्द्रहरिजनश्च पुनः हिन्दू-धर्मे प्रत्यावृत्ताः।
अस्मिन् अवसरि बहुसंख्यक-ग्रामवासिनः, धर्मरक्षकाः, सामाजिक-कार्यकर्तारः च उपस्थित्य धर्म-जागरणस्य सन्देशं प्रसरितवन्तः।
मुख्य-अतिथिः विजय-नारायण-शुक्लः (धर्मरक्षकः, मांडा) उक्तवान् — “धर्मस्य नाम्ना लोभं प्रलोभनं वा दत्त्वा लोकान् भ्रमयितुं प्रयत्नः अधार्मिकः एव। ये अद्य स्वधर्मे पुनरागतानि, ते समाजे ऐक्यं जागरूकतां च उदाहरणरूपेण स्थापयन्ति।”
विश्व-हिन्दू-परिषद्-नामकस्य सङ्घटनस्य जिलाध्यक्ष-उपाध्यक्षः हरिशङ्करः मिश्रः अवदत् — “धर्मरक्षा कस्यचित् सङ्घटनस्य कार्यं न, किन्तु प्रत्येकस्य सनातनिनः कर्तव्यं एव। अतः सर्वे समाजे धर्मजागरणं प्रसारयन्तु” इति।
कार्यक्रमे विश्व-हिन्दू-परिषदः प्रखण्डाध्यक्षः गौरवेन्द्रः सिंहः अपि उक्तवान् — “धर्मान्तरणं केवलं धार्मिकं न, अपि तु सांस्कृतिक-चेतनायाः विषयः अपि अस्ति। अतः अस्माभिः स्व-परम्परायाः रक्षणार्थं संगठिता भवितव्यम्।”
कार्यक्रमस्य अध्यक्षता केवला-प्रसाद-आदिवासिना कृता, संचालनं च उमेशेन सम्पन्नम्।
---------------
हिन्दुस्थान समाचार