छठ पूजायाः संध्यार्घ्यम् अद्य, मुख्यमंत्री सरमाऽददात् शुभकामनाः
गुवाहाटी, 27 अक्टूबरमासः (हि.स.)।असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वः सरमा नामकः आज छठ्-पूजाया मुख्यदिने — सन्ध्या-अर्घ्यस्य अवसरस्य निमित्तम् — राज्यवासिभ्यः श्रद्धालुभ्यश्च हार्दिकं शुभाशंसनं दत्तवान्। ते अवदन् — एषः पर्वः भक्तेः, श्रद्धाया
मुख्यमंत्री डॉ हिमंत बिस्व सरमा द्वारा साझा तस्वीर।


गुवाहाटी, 27 अक्टूबरमासः (हि.स.)।असमराज्यस्य मुख्यमन्त्री डॉ. हिमन्तबिस्वः सरमा नामकः आज छठ्-पूजाया मुख्यदिने — सन्ध्या-अर्घ्यस्य अवसरस्य निमित्तम् — राज्यवासिभ्यः श्रद्धालुभ्यश्च हार्दिकं शुभाशंसनं दत्तवान्।

ते अवदन् — एषः पर्वः भक्तेः, श्रद्धायाः, प्रकृतेः च सह मानवीयसंबन्धस्य एकं सुन्दरं प्रतीकम् अस्ति।

स्वसन्देशे मुख्यमन्त्री अवदत् — छठ्-पूजा सूर्यदेवस्य छठी-मैयायाश्च आराधनाया उत्सवः अस्ति, यः जीवनम् आलोक, ऊर्जा, सकारात्मकता च ददाति इति संदेशं वहति।

ते अवदन् — “सन्ध्या-अर्घ्यः सः पवित्रः क्षणः अस्ति, यदा श्रद्धालवः स्वपरिवारैः सह घाटेषु संगत्य अस्तमित-सूर्याय अर्घ्यं समर्पयन्ति। एषः केवलं धार्मिक-आस्थायाः प्रतीकः न, अपि तु प्रकृतेः प्रति कृतज्ञताया अपि उत्सवः अस्ति।”

डॉ. सरमाः प्रदेशवासिनः प्रति आह्वानं कृतवन्तः — यत् सर्वे जनाः एतं पर्वं श्रद्धया उत्साहेन च आचरन्तु, स्वच्छतां सामाजिक-सौहार्दं च पालनं कुर्वन्तु च।

ते अपि उक्तवन्तः — असमराज्यस्य विविध-संस्कृतौ छठ्-पूजाया विशेषं महत्त्वम् अस्ति, या जनानां मध्ये ऐक्यं सामूहिकता च भावनाṁ बलीकुरुते।

मुख्यमन्त्री सर्वेषां श्रद्धालूनां सुखं, समृद्धिं, उत्तमं स्वास्थ्यं च कामयमानः अवदत् यत्

“सूर्यदेवः छठी-मैयाच सर्वेषां जीवनं ज्योतिर्मयम्, शांतिपूर्णम्, समृद्धञ्च करोतु।”

हिन्दुस्थान समाचार