Enter your Email Address to subscribe to our newsletters

औरैया, 27 अक्टूबरमासः (हि. स.)।उत्तरप्रदेशराज्यस्य औरैयाजनपदस्य अजीतमल्-नगरस्य मण्डी-समितेः मैदानमध्ये रविवासरस्य सायंकाले प्रथमवारं नाइट्-क्रिकेट्-प्रतियोगिता-नामकः भव्यः आयोजनः सम्पन्नः। दुग्धसदृश-प्रकाशेन स्नातं तद्मैदानं क्रिकेट्-प्रेमिणां उत्साहेन परिपूर्णम् आसीत्। नगरस्य इतिहासे एषः प्रथमः अवसरः आसीत्, यदा युवाभिः एवंरूपः रात्रिकालीनः प्रतियोगिता-उत्सवः आयोजितः, येन सहस्रशः दर्शकाः क्रीडां द्रष्टुं तत्र आगताः।
सायं समये आरब्धे स्पर्धायां अजीतमल्-अछल्दा-नाम्नोः दलयोः मध्ये रोमांचकः मुकाबलः जातः। अम्पायरः टॉस्-क्रीडां कृतवान्, यस्मिन् अजीतमल्-दलस्य कप्तानः विजयम् आप्तवान् सन् प्रथमं बल्लेबलनं कर्तुं निर्णयं कृतवान्।
निर्धारिते षोडश-ओवर-स्पर्धायां अजीतमल्-दलस्य बल्लेबलन-क्रीडकाः उत्कृष्टं प्रदर्शनं कृत्वा १२१ धावनानां (रन) सुदृढं लक्ष्यं स्थापितवन्तः। प्रत्युत्तररूपेण अछल्दा-दलम् अपि लक्ष्यं प्रति प्रयत्नं कृतवद्, किन्तु सम्पूर्णं दलं केवलं ९७ धावनेषु एव सीमितम् अभवत्। एवं प्रकारेण अजीतमल्-दलः २४ धावनैः विजयम् आप्तवान्, ट्रॉफीं च स्वनाम्नि कृतवान्।
क्रीडाकाले दर्शकाः उत्साहेन क्रीडकान् प्रोत्साहयन्तः घनघन-ताल्यः वादयन्तः आसन्, येन समग्रं क्षेत्रं घोषेण निनादितम्। विजये प्राप्ते क्रीडकाः परस्परं अभिनन्दनं कृतवन्तः, आयोजकैः च विजेता-दलाय पुरस्कारः प्रदत्तः।
तथापि प्रतियोगितायां कतिपये अराजक-व्यक्तयः आतिशबाजीं कृत्वा क्रीडायाः मध्ये बहुशः विघ्नं निर्मितवन्तः। तस्मात् कारणात् क्रीडा किञ्चित्कालं विरामितेति, येन क्रीडकानां दर्शकानां च असुविधा अभवत्। आयोजक-मण्डलेन पुनः पुनः विनयेन निवेदनं कृतम् — “मैदाने आतिशबाजीं न कुर्वन्तु” इति, किन्तु कतिपये अनुशासनहीनाः तदपि न पालयामासुः।
एतेषां कर्मणां प्रति दर्शकानां मध्ये अप्रसन्नता अपि दृष्टा। क्रिकेट्-प्रेमिणः प्रशासनं प्रति आग्रहं कृतवन्तः — “भविष्ये एतेषु आयोजनेषु अनुशासनस्य पालनार्थं कड़ी-निगराणी स्थापनीया, विघ्नकर्तृभ्यः च कठोरं दण्डं दातव्यं” इति।
एषा रात्रिकालीन-क्रिकेट्-प्रतियोगिताया स्मरणीया सायं अजीतमल्-युवानां मध्ये क्रीडायाः प्रति नवम् उत्साहं नूतनं च जोषं सञ्चारितवती।
---------------
हिन्दुस्थान समाचार