श्रीराम जन्मभूमि परिसरस्य सर्वेषां मंदिराणां निर्माणं पूर्णम् - चंपतरायः
अयोध्या, 27 अक्टूबरमासः (हि.स.)।श्रीरामजन्मभूमौ निर्मितं श्रीरामललामन्दिरं सम्पूर्णतया सिद्धं जातम्। परिसरस्थेषु षट्सु मन्दिरेषु ध्वजदण्डकलशयोः प्रतिष्ठापनकार्यं अपि सम्पन्नम्। श्रीरामजन्मभूमि-तीर्थक्षेत्रट्रस्टस्य महासचिवः चम्पतरायः सोमवासरे विज्ञ
चंपत राय


अयोध्या, 27 अक्टूबरमासः (हि.स.)।श्रीरामजन्मभूमौ निर्मितं श्रीरामललामन्दिरं सम्पूर्णतया सिद्धं जातम्। परिसरस्थेषु षट्सु मन्दिरेषु ध्वजदण्डकलशयोः प्रतिष्ठापनकार्यं अपि सम्पन्नम्। श्रीरामजन्मभूमि-तीर्थक्षेत्रट्रस्टस्य महासचिवः चम्पतरायः सोमवासरे विज्ञप्तिं प्रकाशितवान् यत् सर्वाणि मन्दिरनिर्माणकार्यानि पूर्णानि सन्ति। तानि यथा – मुख्यं मन्दिरं, परिकोटस्य षट् मन्दिराणि (शिव, गणेश, हनुमान, सूर्य, भगवती, अन्नपूर्णा) इत्येतानि, तेषां सह शेषावतारमन्दिरं अपि पूर्णं जातम्। एतेषां सर्वेषां मन्दिराणां उपरि ध्वजदण्डाः कलशाश्च प्रतिष्ठिताः सन्ति। सप्तमण्डपेषु — महर्षिवाल्मीकि, वसिष्ठ, विश्वामित्र, महर्षिः अगस्त्यः, निषादराजः, शबरी, ऋषिपत्नी अहल्या च — एतेषां मण्डपानां निर्माणं अपि समाप्तम्।

चम्पतरायः उक्तवान् यत् सन्ततुलसीदासमन्दिरं, जटायुः, गिलहरी च प्रतिष्ठिताः सन्ति। ये कार्याणि दर्शनार्थिनां सुविधासम्बद्धानि वा व्यवस्थासम्बद्धानि च सन्ति, ते सर्वे कार्याः पूर्णाः सन्ति। मानचित्रानुसारं मार्गेषु तथा भूमिषु शिलाफलकलग्नकार्यं एल्-एन्-टी नाम्ना संस्थया क्रियते। भूमिसौन्दर्यं हरितनिर्माणं ल्यान्ड्-स्केपिङ् कार्यं च दशसु एकदेशसु एकादशकृत्यं पंचवटीनामकं निर्माणं जीएमआर् संस्थया शीघ्रतया क्रियते।

अद्यापि केचन कार्याणि प्रवृत्तानि सन्ति, येषां सम्बन्धः जनसामान्येन नास्ति — यथा त्र्यर्धकिलोमीटरदीर्घा चतुर्दीवारी, ट्रस्टकार्यालयः, अतिथिगृहं, सभागारं च। सः उक्तवान् यत् सप्ततिएकादेशविस्तीर्णनिर्माणकार्यम् अस्य कठिनताः केवलं दूरदर्शनपत्रिकाभ्यां ज्ञातुं न शक्यन्ते।

हिन्दुस्थान समाचार