Enter your Email Address to subscribe to our newsletters

आयुष्मानखुराना–रश्मिका–मन्दाना–नामाभ्यां अभिनीतया थामा इति भय–प्रहसन–चित्रपटेन प्रदर्शनी–गृहेषु स्वं दृढं स्थानं धार्यते। दीपावल्याः अवसरं प्रति २१ अक्टूबर् इत्यस्मिन् दिने प्रदर्शितं चलचित्रं प्रारम्भात् एव प्रेक्षकाणां मनांसि आकर्षितवद्, अधुना च वैश्विक–प्रदर्शनी–आयव्यवस्थायां शतकोटि–क्लब् (₹१०० कोटि) मध्ये प्रवेशं कृतवदिति।
आयुष्मानस्य चलचित्र–जीवने एषः अपरः महत्त्वपूर्णः मीलस्तम्भः इति मन्यते। सैकनिल्क्–प्रतिवेदनानुसारं थामा इत्यस्मिन् चलचित्रे षष्ठे दिने त्रीदश–कोटि–रूप्यकाणि अर्जितानि। ततः पूर्वं शनिवासरे अपि चलचित्रे प्रायः १३.१ कोटि–रूप्यकाणां संग्रहः कृतः। एवं चलचित्रस्य देशीय–आयः समग्रतः ९१.७० कोटि–रूप्यकाणि प्राप्तानि।
यद्यपि एषः चलचित्रः प्रायः १५० कोटि–रूप्यक–व्ययेन निर्मितः, तस्य पूर्त्यर्थं किञ्चित् मार्गः अद्यापि शेषः अस्ति, तथापि वैश्विक–संग्रहः एव अस्य महान् गौरव–प्राप्तिं जनितवान्।
थामा इत्येतत् चलचित्रं स्वस्य प्रथम–सप्ताहान्ते एव वरुणधवनस्य भेड़िया इत्यस्य चलचित्रस्य आजीवन–संग्रहं अतिक्रान्तवद्। मैडॉक् फिल्म्स् इति पताकायाः अन्तर्गते एषः चित्रपटः अधुना स्त्री, स्त्री २, मुंज्या इत्येतेषां अनन्तरं चतुर्थं सर्वाधिक–आयकरं भय–प्रहसन–चलचित्रं जातम्।
चित्रपटस्य निर्देशनं आदित्य–सरपोतदार–नामना कृतम्। आयुष्मान–रश्मिका–उभयोः सह नवाजुद्दीन–सिद्दिकी–परेश–रावल–नामभ्यां शक्तिशाली–अभिनये कथायाम् विशेषं रसं योजितम्। वरुण–धवनस्य अल्पप्रवेशः (कैमियो–भूमिका) तु प्रेक्षकानां कृते अप्रत्याशितं उपहाररूपेण अभवत्।
--------------
हिन्दुस्थान समाचार