मातुलगृहं नैनीतालं प्रति प्राप्ता बॉलीवुड्-अभिनेत्री उर्वशी रौतेला
नैनीतालम्, 27 अक्टूबरमासः (हि.स.)। बॉलीवुड्-अभिनेत्री उर्वशी रौतेला इदानीं स्वपरिवारेण सह नैनीतालनगरं प्रवसति। स्वस्य अस्य निजभ्रमणकाले सा न केवलं बाल्यकालस्मृतयः पुनः सञ्चिन्त्य, अपि तु नैनीतालस्य सौन्दर्यं तथा उत्तराखण्डप्रदेशस्य पर्यटनसामर्थ्यं
नैनीताल की ठंडी सड़क से घूमकर लौतीं अभिनेत्री उर्वशी रौतेला।


नैनी झील में नौकायन करती अभिनेत्री उर्वशी रौतेला।


नैनीतालम्, 27 अक्टूबरमासः (हि.स.)। बॉलीवुड्-अभिनेत्री उर्वशी रौतेला इदानीं स्वपरिवारेण सह नैनीतालनगरं प्रवसति। स्वस्य अस्य निजभ्रमणकाले सा न केवलं बाल्यकालस्मृतयः पुनः सञ्चिन्त्य, अपि तु नैनीतालस्य सौन्दर्यं तथा उत्तराखण्डप्रदेशस्य पर्यटनसामर्थ्यं च प्रशंसितवती।अभिनेत्र्या उक्तं यत्, उत्तराखण्डपर्यटनस्य प्रोत्साहनार्थं सा विशेषं कार्यं आरभितुं सङ्केतं दत्तवती।

एतस्मिन्नन्तरे नैनीतालनगरमध्ये विहारं नौकायनं च कुर्वन्ती उर्वशी मध्यमाकर्मिभ्यः सह संवादं कृत्वा उक्तवती—“नैनीतालं मम हृदयस्य अतीव समीपस्थं, यतः मम मातुः मीरा रौतेलायाः मातृगृहं, ममकोटग्रामे, मम बाल्यकालः अत्र एव व्यतीतः।”

एतस्मिन् अवसरे सा माता नयनादेवीमन्दिरे पूजां कृतवती, नैनीझिलायां च नौकायनस्य आनन्दं लब्धवती।उर्वशी नगरे भोटियाविपणे तिब्बतीविपणे च सादरं सादृश्यं दर्शयन्ती दृश्यते स्म।सा स्थानिकानां व्यञ्जनानां स्वादं लब्धवती, जनैः सह चित्राणि च आत्मचित्राणि च गृहीत्वा समयं यापितवती।

अभिनेत्र्या उक्तं— “झिलाभिः पर्वतेभ्यः मन्दिरेभ्यश्च भूषितं नैनीतालं भूमेः स्वर्गसदृशं स्थानम्। अयं प्रदेशः न केवलं पर्यटनाय, अपि तु चलचित्रनिर्माणाय अपि अत्युत्तमः।अहम् इच्छामि यत्, नैनीतालनगरे एव कस्यचित् चलचित्रस्य चित्रणकाले स्वबाल्यजीवनं पुनः अनुभवामि।”

उर्वशी रौतेलायाः वचनानुसारम्—“पूर्वं मया परिवारसहितं अल्मोड़ानगरे स्थिते बाबा जागेश्वरधामे च चितईमन्दिरे च भगवन्तं गोलुदेवतां दर्शनं कृतम्। ततः परं केँचीधामनि बाबा नीबकरौरीमहात्मनः दर्शनं कृत्वा आशीर्वादं प्राप्तवती।अहं शीघ्रमेव उत्तराखण्डपर्यटनस्य प्रोत्साहनार्थं विशेषपरियोजनायां कार्यं आरम्भयिष्यामि।”सा अपि उक्तवती— “पर्वतीयजनानां आत्मीयता सादगी च मां सदैव आकर्षयति।”

संवादकाले “पन्तनगरविमानक्षेत्रम्” इति शब्दम् उच्चारयन्त्या उर्वश्याः ‘पन्त’ शब्दे स्मितं कृत्वा इति कारणेन सामाजिकमाध्यमे अपि बहुचर्चा जाताऽस्ति।प्रशंसकाः तस्मिन् प्रसङ्गे क्रिकेटक्रीडकं ऋषभपन्तं नाम्ना संयोज्य परिहासं कुर्वन्ति।यद्यपि उर्वशी पूर्वमेव ऋषभपन्तं प्रति स्वसंबन्धं अस्वीकरोति स्म।

अभिनेत्र्या सामाजिकमाध्यमे नैनीतालस्य सरोवरानां, मन्दिराणां, उपत्यकानां च बहूनि चित्राणि प्रकाशितानि।तत्र लेखितवती— “नैनीतालं मम गृहं, मम आत्मनः अङ्गम्।”एतेषु तस्याः पत्रप्रेषणेषु लक्षसंख्या जनाः प्रशंसां कृतवन्तः, लिखितवन्तश्च— “नैनीतालं पुनः आगतः स्वबाल्यस्मृत्याः रूपेण।”

स्थानिकव्यापारिणः अपि उक्तवन्तः— “यदि उर्वशी इव ख्यातनामाः अभिनेत्र्यः नैनीतालनगरे चलचित्राणि चित्रयन्ति, तर्हि तस्मात् पर्यटनक्षेत्रं च स्थानीय-अर्थव्यवस्था च द्वे अपि लाभं प्राप्स्यतः।”

हिन्दुस्थान समाचार / अंशु गुप्ता