Enter your Email Address to subscribe to our newsletters


नव दिल्ली/जयपुरम्, 27 अक्टूबरमासः (हि.स.)।मुख्यमन्त्री श्रीभजनलाल-शर्मा सोमवासरे दिल्ली-नगरं प्रति भ्रमणे स्थितः आसीत्। तस्मिन् अवसरे तेन प्रधानमन्त्रिणः श्रीनरेन्द्र-मोदिनः आवासे गत्वा तेन सह साक्षात्भेटा कृताऽभवत्। मुख्यमन्त्री-कार्यालयेन एषा भेट् “शिष्टाचार-भेट्” इति निर्दिष्टा।
मेलनानन्तरं मुख्यमन्त्रिणा सामाजिक-माध्यमे X इत्यस्मिन् मंचे लिखितम् “अद्य नव-दिल्ली-नगरे विकसित-भारतस्य शिल्पकारं, यशस्विनं प्रधानमन्त्रिणं श्रीनरेन्द्र-मोदिनं शिष्टाचारतः सम्मिल्य तस्मात् स्नेहिलम् आशीर्वादं प्रेरणादायकं च मार्गदर्शनं प्राप्तवान्। प्रधानमन्त्रिणः सान्निध्यं सर्वदा जनसेवायाः मार्गे अग्रे गन्तुं प्रेरणां ददाति। तस्य दूरदर्शी-नेतृत्वे #आपणो_अग्रणी_राजस्थान इति दृष्टिं साकारयन्ती अस्माकं सरकारः राज्यस्य सर्वाङ्ग-विकासे जनकल्याणे च पूर्णतः समर्पिता अस्ति।”
गौरवपूर्वकं ज्ञेयम् यत्, गतत्रैमासिके एषा प्रधानमन्त्रिणा सह मुख्यमन्त्रिणः तृतीया भेट् आसीत्। तस्मात् पूर्वं सः २९ जुलै दिनाङ्के संसद्-भवने प्रधानमन्त्रिणं मेलितवान् आसीत्, तदा तस्मात् एकदिनपूर्वं पूर्वमुख्यमन्त्री श्रीमती वसुन्धरा-राजे अपि प्रधानमन्त्रिणं साक्षात्कृतवती आसीत्। ततः अनन्तरं २५ सितम्बरदिनाङ्के प्रधानमन्त्रिणा मोदिना बांसवाड़ा-नगरं आगत्य जनसभां संबोधितवन्तः।
उल्लेखनीयं यत् मुख्यमन्त्री-भजनलाल-शर्मायाः सरकारेण आगामिनि १५ दिसम्बरदिनाङ्के द्विवर्षाणि पूर्णानि भविष्यन्ति। राज्य-सरकारा १० दिसम्बरदिनाङ्के प्रथमं “राजस्थानी-प्रवासी-दिवस” नामकं समारोहं आयोजयिष्यति।
---------------
हिन्दुस्थान समाचार