मुख्यमन्त्री डॉ. यादवः अद्य इन्दौरे विविधेषु कार्यक्रमेषु सहभागी भविष्यति, विकासकार्यानां च नूतनोपहारान् जनतायै प्रदास्यति
इंदौरम्, 27 अक्टूबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादवः अद्य सोमवासरे एकदिवसीय प्रवासार्थं इन्दौरनगरं आगच्छति। सः तत्र आयोजितेषु विविधान् कार्यक्रमेषु सहभागी भूत्वा अनेकेषां विकासकार्यानां जनतायै सौगातं प्रदास्यति। अस्मिन अवसरि म
सीएम मोहन यादव


इंदौरम्, 27 अक्टूबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादवः अद्य सोमवासरे एकदिवसीय प्रवासार्थं इन्दौरनगरं आगच्छति। सः तत्र आयोजितेषु विविधान् कार्यक्रमेषु सहभागी भूत्वा अनेकेषां विकासकार्यानां जनतायै सौगातं प्रदास्यति। अस्मिन अवसरि मुख्यमन्त्री तलावती चांदा प्रदेशे नवनिर्मितस्य भोजन-औषध प्रयोगशाला इत्यस्य लोकार्पणं करिष्यति।

प्रस्तावितकार्यक्रमानुसारः मुख्यमन्त्री डॉ. यादवः स्वस्य इन्दौरप्रवासकाले नन्दानगरगोलविद्यालयप्राङ्गणे आयोजिते महाराजराजेन्द्रदासजीकथाकार्यक्रमे भागं ग्रहीष्यति। ततः परं सः तलावलिचांदा प्रदेशे अष्टकोट्यधिकलक्षरूप्यकव्ययेन निर्मितस्य फूड एण्ड ड्रग लेब इत्यस्य उद्घाटनं करिष्यति। अनन्तरं मुख्यमन्त्री ब्ल्यू लोटस गार्डन, पश्चिमवर्ती रिंगमार्गे, आईडीए क्षेत्रे अग्निबाणपत्रकार्यालयसमीपे, स्कीमसङ्ख्या १४० मध्ये स्थिते बरसाना गार्डन तथा ब्रिलियण्ट कन्वेन्शनसेन्टरस्थिते नक्षत्र गार्डन इत्येतयोः कार्यक्रमयोः अपि सहभागी भविष्यति।

इन्दौरजिलाधिकारिणा शिवम् वर्मणा सूचितम् यत् एतेषु कार्यक्रमेषु सर्वविधव्यवस्थासु अधिकृतानां नियुक्तिः कृता अस्ति। विमानपत्तने आगमन-प्रस्थानव्यवस्थायाः दायित्वं अपरजिलाधिकारिणा रोशन राय इत्यनेन वोक्ष्यते। समस्तकार्यक्रमाणां संयोजनाय नोडलाधिकारिरूपेण अपरजिलाधिकारिणं रिंकेश वैश्यं नियुक्तवान्।

हिन्दुस्थान समाचार / अंशु गुप्ता