छठः अस्माकं सामाजिकएकतायाः प्राचीनसंस्कृतिकविरासतायाश्च प्रतीकः अस्ति - योगी आदित्यनाथः
लखनऊनगरम्, 27 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमंत्री योगी आदित्यनाथः सोमवासरे गोमतीनद्याः तटे लक्ष्मणमेलामैदाने स्थिते छठघाटे आयोजिते भव्ये कार्यक्रमे सहभागित्वं कृतवान्। कार्यक्रमस्य अवसरे मुख्यमन्त्रिणा छठगीतानां रसास्वादनं कृतम्, तथा “भ
लक्ष्मण मेला घाट पर सूर्य  को अर्घ देते मुख्यमंत्री


लखनऊनगरम्, 27 अक्टूबरमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमंत्री योगी आदित्यनाथः सोमवासरे गोमतीनद्याः तटे लक्ष्मणमेलामैदाने स्थिते छठघाटे आयोजिते भव्ये कार्यक्रमे सहभागित्वं कृतवान्। कार्यक्रमस्य अवसरे मुख्यमन्त्रिणा छठगीतानां रसास्वादनं कृतम्, तथा “भोजपुरिया सनेश” इत्यस्य स्मारिकायाः विमोचनं अपि कृतम्। तेन भोजपुरीभाषायाम् अभिभाषणं कृत्वा उपस्थितश्रद्धालूनाम् अन्तःकरणे उत्साहः सञ्चारितः। मुख्यमन्त्रिणा उक्तम् — “लखनऊनगरस्य कोऽपि ड्रेनेज् वा सीवरगोमतीनद्यां न पतिष्यति; पीलीभीततः गाजीपुरपर्यन्तं गोमती निर्मला च अविरला च भविष्यति।”

छठः — आध्यात्मिकता, सामाजिकएकता, विरासत तथा प्रकृतिसंवादस्य प्रतीकः

मुख्यमन्त्रिणा उक्तं यत् लोकआस्थायाः महापर्वं छठपूजा न केवलं आध्यात्मिकउन्नयनस्य साधनं, अपि तु सामाजिकएकतायाः, प्राचीनभारतीयविरासतायाः, तथा प्रकृतिसंवादस्य प्रतीकः अपि अस्ति।

तेन अवदत् — “छठमहापर्वः विश्वस्य विविधदेशेषु स्थितं भोजपुरीसमाजं आत्मशुद्धेः लोककल्याणस्य च मार्गे योजयति।” भोजपुर्यां भाषायाम् शुभाशंसनं दत्त्वा तेन उक्तम् —

“छठमय्या के कृपा सभे पर बनल रहे, सभन लोगन के परिवार में सुख–समृद्धि अउर खुशहाली रहे, एकरे खातिर हम छठी माई से आशीर्वाद माँगत बानी — जे लोग व्रत बाटें, सभे के भगवती उहिनकर सपना पूरा करस।”

छठपर्वः — परिवारसुखसमृद्धेः लोकमङ्गलस्य च संवाहकः

योगीजी अवदत् यत् एषः पर्वः न केवलं परिवारसुखसमृद्धेः, अपि तु लोकमङ्गलभावनायाः अपि प्रतीकः अस्ति। चत्वारि दिनानां कठिनसाधनायां भगिनीभिः यत् तपः अनुष्ठीयते, तस्य तेन विशेषं प्रशंसां कृतवती। एतत् पर्वः भारतीयविरासतायाः प्राचीनपरम्परां दर्शयति, प्रकृतिसंवादस्य शिक्षां च ददाति। तेन उक्तं — “पौराणिककालादारभ्य प्रवृत्ता एषा परम्परा अद्य सम्पूर्णभारतं व्याप्य प्रवर्तते। पूर्वउत्तरप्रदेशात् आरभ्य पश्चिमप्रदेशपर्यन्तं लाखसंख्यया श्रद्धालवः एतस्मिन् उत्सवे सहभागी भवन्ति।”

गाजियाबाद–नोएडा नगरयोः उदाहरणं दत्त्वा तेन उक्तम् — “तत्र पञ्चलक्षपर्यन्ता भक्ताः छठं प्रीति–श्रद्धाभ्यां मन्यन्ते।”

तेन एवोक्तम् — “कोऽपि मन्दिरः, सरोवरः, वा तडागः न अस्ति, यत्र श्रद्धालवः न मिलन्ति। एषा एकता न केवलं सांस्कृतिक, अपि तु राष्ट्रीयएकजुटतायाः संदेशं ददाति।” तेन अभिहितम् — “एषः पर्वः अस्मान् परस्परं संयोजयति, सामाजिकबंधनं दृढीकुरुते च।”

स्वच्छता — सर्वनागरिकाणां दायित्वम्

मुख्यमन्त्रिणा उक्तं यत् “यावत् राष्ट्रनिवासिनः स्वकर्तव्येन न सम्बद्धाः, तावत् देशः विकसितो न भवति।”

तेन स्वच्छभारतअभियानं छठपर्वेण सम्बद्ध्य उक्तम् — “प्रधानमन्त्रिणः नरेन्द्रमोदीमहाभागस्य नेतृत्वे २०१४ तमे वर्षे आरब्धः अभियानः पर्यावरणसंरक्षणस्य आधारः जातः।”

तेन एकप्रयोगीयप्लास्टिकस्य, पॉलीथिनस्य, अपशिष्टस्य च अन्धाधुन्धउपयोगस्य विरुद्धं आग्रहः कृतः। तेन उक्तम् — “अवकरतत्त्तानि दूरं कुरु, तान् नदी–नालानां मध्ये न क्षिपत। यदि प्रत्येकः पुरुषः एतत् आचरिष्यति, तर्हि अर्धाधिकसमस्या अपि निवार्येत।”

तेन पुनः उक्तम् — “एषः केवलं प्रशासनस्य न दायित्वम्, अपि तु प्रत्येकं नागरिकस्य कर्तव्यम् अस्ति। नागरिकानां राष्ट्रीयकर्तव्यानां बोधेन विना राष्ट्रः विकसितः न भवेत्। विकसितभारतस्य आत्मनिर्भरभारतस्य च स्वप्नसिद्ध्यर्थम् एषः प्रयत्नः सहायकरूपेण कार्यं करिष्यति।” अस्मिन् अवसरे उपमुख्यमंत्री ब्रजेशपाठकः, महापौरः सुषमाखर्कवालः, अखिलभारतीयभोजपुरीसमाजाध्यक्षः प्रभुनाथरायः, मॉरिशसप्रधानमन्त्रिणः पूर्वसचिवः सुरेशरामबरन् इत्यादयः स्थानीयजनप्रतिनिधयः अधिकारीगणश्च उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता