राजधानीपाटलिपुत्रनगरं सहितं सम्पूर्णबिहारप्रदेशे छठतटाः सज्जीकृताः, अद्य अस्ताचलगामिनं सूर्यं प्रति अर्घ्यं दास्यन्ति
पाटलिपुत्रम्, २७ अक्टूबरमासः (हि.स.)। लोकश्रद्धायाः महापर्वणः छठः निमित्तं राजधानीपाटलिपुत्रं सहितं सम्पूर्णबिहारराज्ये सर्वे तटाः रांसि च सम्यक् अलङ्कृतानि सन्ति। श्रद्धाभक्तिपरायणस्य अस्य महापर्वणः प्रथमम् अर्घ्यं सोमवासरे पूर्वाषाढानक्षत्रे अस्
फारबिसगंज और आसपास में पारम्परिक रूप से मना लोक आस्था का महापर्व छठ


पाटलिपुत्रम्, २७ अक्टूबरमासः (हि.स.)। लोकश्रद्धायाः महापर्वणः छठः निमित्तं राजधानीपाटलिपुत्रं सहितं सम्पूर्णबिहारराज्ये सर्वे तटाः रांसि च सम्यक् अलङ्कृतानि सन्ति।

श्रद्धाभक्तिपरायणस्य अस्य महापर्वणः प्रथमम् अर्घ्यं सोमवासरे पूर्वाषाढानक्षत्रे अस्ताचलगामिने भगवानं भास्करं प्रति दीयते,

यदा तु मङ्गलवासरे उत्तराषाढानक्षत्रे उदयीमानं सूर्यं प्रति अर्घ्यं प्रदास्यन्ति।

पाटलिपुत्रनगरे अष्टसप्ततितटेषु व्रतीनः अर्घ्यं दास्यन्ति।

मङ्गलवासरस्य प्रभाते उभयचरयोगः अमलाकृतियोगश्च शुभौ सञ्जायेताम्,

यौ छठव्रतं अधिकं फलप्रधानं कुर्वन्ति।

उद्गच्छन्तं सूर्यं प्रति अर्घ्यं दत्वा व्रतीनः षट्त्रिंशद्होरानां निर्जलव्रतं समाप्य प्रसादं स्वीकृत्य व्रतं मोक्ष्यन्ते।

पण्डितः जलभरझा उक्तवान् यत् अस्तमानं सूर्यं प्रति अर्घ्यं तस्यास्तमयात् अर्धहोरापूर्वं,

उदयीमानं सूर्यं च रक्तवर्णं जातं पश्चात् अर्घ्यं दातव्यं शुभं भवति इति।

आदित्यवासरे छठ्व्रतस्य द्वितीयदिने खरनानामकं पूजनं महान् श्रद्धाभक्तिभावेन सम्पन्नम्।

व्रतीनः कदलीपत्रे तण्डुलं, गङ्गाजलं, क्षीरं, गुडेन निर्मितां क्षीरान्नं, रोटिकां, कदलीफलानि च प्रसादरूपेण स्वीकृतवन्तः।

छठ्महापर्वं प्रति दृष्ट्वा सम्पूर्णबिहारराज्ये शासनसङ्घटनं सुरक्षा-व्यवस्थां दृढतया स्थापयामास।

राजधानीपाटलिपुत्रनगरे पञ्चत्रिंशत् प्रमुखेषु गङ्गातटेषु एकशतसप्ताशीतिः ब्लूटूथ-कैमरा नामकयन्त्राणि संस्थापितानि,

यैः सर्वेषु क्रियाकलापेषु निरीक्षणं कृतं भविष्यति।

पाटलिपुत्रजनपदे गङ्गायाः उपनदीनाम् अपि ५५० तटेषु छठ्व्रतानि प्रवर्तन्ते,

येषु ४४४ सङ्गतानां परम्पराः आचर्यन्ते।

तदन्येषु च सर्वेषु नगर-ग्राम्यप्रदेशेषु प्राथमिकस्वास्थ्यविभागेषु वैद्य-चिकित्सक-शोधकर्तारः नियुक्ताः,

येन कस्यचित् राज्यस्य आपत्तिकाले त्वरितसहायता प्रदेयम्।

हिन्दुस्थान समाचार / अंशु गुप्ता