भव्यतया श्रद्धया च सह समाचरितं छठ महापर्व - रेखा गुप्ता
नव दिल्ली, 27 अक्टूबरमासः (हि.स.)।मुख्यमन्त्रिणी रेखागुप्ता नाम्नी उक्तवती यत्, दिल्लीनगरं प्रथमवारं छठमहापर्व अतिभव्यतया महत्या श्रद्धया च आचरति। सा अवदत् यत् अस्माकं सरकारेण प्रत्येकव्रतीभक्तजनानां च कृते सुगमं, सुरक्षितं, दिव्यं च वातावरणं सुनिश
सिविल लाइन्स में विधायक अभय कुमार वर्मा के निवास पर छठ के द्वितीय दिवस ‘खरना’ का प्रसाद ग्रहण मुख्यमंत्री रेखा गुप्ता


नव दिल्ली, 27 अक्टूबरमासः (हि.स.)।मुख्यमन्त्रिणी रेखागुप्ता नाम्नी उक्तवती यत्, दिल्लीनगरं प्रथमवारं छठमहापर्व अतिभव्यतया महत्या श्रद्धया च आचरति। सा अवदत् यत् अस्माकं सरकारेण प्रत्येकव्रतीभक्तजनानां च कृते सुगमं, सुरक्षितं, दिव्यं च वातावरणं सुनिश्चितं कृतम् अस्ति।

मुख्यमन्त्री सोमवासरे “एक्स” नामकसामाजिकमाध्यमे लिखित्वा अवदत्—“अद्य यमुनातीरे न केवलं पूर्वाञ्चलप्रदेशस्य आस्था आलोकिता अस्ति, अपितु दिल्लीनगरस्य परिवर्तितस्वरूपस्य प्रतीकं अपि जाता अस्ति।” छठपर्वस्य प्रसादः अस्माकं संस्कृतेः सुन्दरतमाभिव्यक्तिषु एकः अस्ति।

यदा मातरः भगिन्यश्च डालायां स्नेहेन प्रसादं सुसज्जयन्ति, तदा सः क्षणः भक्ति-संयम-समर्पणानां जीवदर्शनेन युक्तः प्रतीकः भवति। छठस्य प्रसादः केवलं अन्नं न, अपितु आस्थायाः अंशः अस्ति, यः सर्वेषां गृहेषु शान्तेः, सन्तोषस्य, मङ्गलस्य च सन्देशं वहति।

मुख्यमन्त्री अवदत् यत् अस्माकं सरकारेण यमुनानद्याः शुद्धता आस्था-संकल्पयोः च आन्दोलनरूपेण रूपान्तरीकृता। पारम्परिकनालिकाः नलिकाः च तपयित्वा मलिनजलं नद्याः प्रत्यक्षं प्रवाहं प्रति रोद्धं कृतम्। प्राचीनाः एस्-टी-पी (जलशोधनकेन्द्राणि) पुनर्निर्मितानि, नवाः अत्याधुनिकाः एस्-टी-पी योजनाः शीघ्रं निर्मीयन्ते।

दीर्घदशकानन्तरं दिल्लीनगरं नूतनं जलनिकासप्रणालीं प्राप्तवती। यमुना अस्माकं पहचान (परिचयः) अस्ति, तस्याः शुद्धतायै वयं योजनाबद्धरीत्या सततं कार्यं कुर्मः।

------------

हिन्दुस्थान समाचार