Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 27 अक्टूबरमासः (हि.स.)।मुख्यमन्त्रिणी रेखागुप्ता नाम्नी उक्तवती यत्, दिल्लीनगरं प्रथमवारं छठमहापर्व अतिभव्यतया महत्या श्रद्धया च आचरति। सा अवदत् यत् अस्माकं सरकारेण प्रत्येकव्रतीभक्तजनानां च कृते सुगमं, सुरक्षितं, दिव्यं च वातावरणं सुनिश्चितं कृतम् अस्ति।
मुख्यमन्त्री सोमवासरे “एक्स” नामकसामाजिकमाध्यमे लिखित्वा अवदत्—“अद्य यमुनातीरे न केवलं पूर्वाञ्चलप्रदेशस्य आस्था आलोकिता अस्ति, अपितु दिल्लीनगरस्य परिवर्तितस्वरूपस्य प्रतीकं अपि जाता अस्ति।” छठपर्वस्य प्रसादः अस्माकं संस्कृतेः सुन्दरतमाभिव्यक्तिषु एकः अस्ति।
यदा मातरः भगिन्यश्च डालायां स्नेहेन प्रसादं सुसज्जयन्ति, तदा सः क्षणः भक्ति-संयम-समर्पणानां जीवदर्शनेन युक्तः प्रतीकः भवति। छठस्य प्रसादः केवलं अन्नं न, अपितु आस्थायाः अंशः अस्ति, यः सर्वेषां गृहेषु शान्तेः, सन्तोषस्य, मङ्गलस्य च सन्देशं वहति।
मुख्यमन्त्री अवदत् यत् अस्माकं सरकारेण यमुनानद्याः शुद्धता आस्था-संकल्पयोः च आन्दोलनरूपेण रूपान्तरीकृता। पारम्परिकनालिकाः नलिकाः च तपयित्वा मलिनजलं नद्याः प्रत्यक्षं प्रवाहं प्रति रोद्धं कृतम्। प्राचीनाः एस्-टी-पी (जलशोधनकेन्द्राणि) पुनर्निर्मितानि, नवाः अत्याधुनिकाः एस्-टी-पी योजनाः शीघ्रं निर्मीयन्ते।
दीर्घदशकानन्तरं दिल्लीनगरं नूतनं जलनिकासप्रणालीं प्राप्तवती। यमुना अस्माकं पहचान (परिचयः) अस्ति, तस्याः शुद्धतायै वयं योजनाबद्धरीत्या सततं कार्यं कुर्मः।
------------
हिन्दुस्थान समाचार