मुख्यमन्त्रिणा डॉ॰ मोहनयादवेन अद्य इन्दौरे ‘फूड् एण्ड् ड्रग् लेब्’ नामकं प्रयोगशालायाः लोकार्पणं तथा विविधानां विकासकार्याणां शुभारम्भः करिष्यते
इन्दौरम्, 27 अक्तुबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ॰ मोहनयादवः अद्य सोमवासरे स्वस्य इन्दौरप्रवासस्य अवसरे एव सांवेरक्षेत्रस्य तलावलीचाण्डाग्रामे अष्टकोट्यधिकत्रिंशलक्षरूप्यकव्ययेन नवनिर्मितस्य ‘फूड् एण्ड् ड्रग् लेब्’ इत्यस्य प्रयोगशालाय
मुख्यमंत्री डॉ. यादव ने छठ पूजा के प्रथम दिन नहाय- खाय की दी शुभकामनाएं


इन्दौरम्, 27 अक्तुबरमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ॰ मोहनयादवः अद्य सोमवासरे स्वस्य इन्दौरप्रवासस्य अवसरे एव सांवेरक्षेत्रस्य तलावलीचाण्डाग्रामे अष्टकोट्यधिकत्रिंशलक्षरूप्यकव्ययेन नवनिर्मितस्य ‘फूड् एण्ड् ड्रग् लेब्’ इत्यस्य प्रयोगशालायाः लोकार्पणं करिष्यति। तदनन्तरं मुख्यमन्त्री डॉ॰ यादवः इन्दौरनगरस्य विधानसभा–क्रमाङ्क ३ तथा ४ मध्ये ‘अमृत्–२.० योजना’ तथा ‘मुख्यमन्त्री नगरीयक्षेत्रम् अधोसंरचनानिर्माणयोजना’ अन्तर्गतं पञ्चपञ्चाशत्कोट्यधिकरूप्यकमूल्यवतीनां विकासपरियोजनानां शुभारम्भं करिष्यति। अस्मिन् अवसरे मन्त्री, सांसदाः, विधायकाः, सभापतयः, महापौरपरिषद्सदस्याः, पार्षदाः, अन्ये च जनप्रतिनिधयः उपस्थिताः भविष्यन्ति।

मुख्यमन्त्रिणा डॉ॰ यादवेन भारतसर्वकारस्य अमृत्–२.० योजनायाः अन्तर्गतं नगरस्य मध्यप्रदेशे छावनीचौराहात् चन्द्रभागासेतुपर्यन्तं त्रिकिलोमीटर–दीर्घा ३००–९०० मि.मी. व्यासयुक्ता सीवररेखिका स्थापयिष्यते। एतत् कार्यं सम्पन्नेन छावनीक्षेत्रे तथा समीपस्थेषु प्रदेशेषु उच्चयोजनामार्गनिर्माणस्य पूर्वं जलमलनिकासाय उचिताः सुविधाः प्रदास्यन्ति, कान्हनद्याः शुद्धीकरणे च लाभः भविष्यति। अस्य भूमिपूजनं मुख्यमन्त्रिणा डॉ॰ यादवेन स्वहस्ताभ्यां करिष्यते।

अमृत्–२.० योजनायाः अन्तर्गतं विधानसभाक्षेत्रे क्रमाङ्क ४ सुदामानगरस्य D तथा E–क्षेत्रयोः त्रिंशत्कोट्यधिकरूप्यकव्ययेन चतुस्त्रिंशत् दशांशद्वात्रिंशत् किलोमीटर–दीर्घसीवररेखिकानां स्थापनाकार्यं सम्पाद्यते। एतेन कार्येण सुदामानगरक्षेत्रस्थाः निवासी जलमलनिकाससंबद्धाः आवश्यकसुविधाः प्राप्स्यन्ति, चिरकालीनं ड्रेनेज्–अवरोधसमस्यासमाधानं च भविष्यति।

एतेन सह मुख्यमन्त्रिणा डॉ॰ यादवेन मुख्यमन्त्री नगरीयक्षेत्रम् अधोसंरचनानिर्माणयोजनायाः अन्तर्गतं विधानसभाक्षेत्रे क्रमाङ्क ३ रामबागचौराहात् अहिल्याश्रमपर्यन्तं नदीतटस्य 'रिव्हर् फ्रण्ट्' नाम्ना विकासपरियोजना आरभ्यते। अस्य परियोजनायाः व्ययः एकोनविंशत्कोट्यधिकरूप्यकः, लम्बता १.१३ किलोमीटर अस्ति। अस्याः अन्तर्गतं नदीतटस्य सौन्दर्यीकरणं, पथनिर्माणं, गेबियनवाल्, पिचिङ्, मार्गदीपप्रयोगः, आकर्षकचित्रभित्तिशिल्पं च कार्यरूपेण प्रस्तावितम्। अस्य क्रियान्वयेन सः प्रदेशः रमणीयस्थलरूपेण विकसितः भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता