रायपुरम् : जिलाधिकारी डॉ. गौरव सिंहो राज्योत्सव  स्थलस्य  अकरोत् निरीक्षणम्
रायपुरम् ,27 अक्टूबरमासः (हि.स.)।छत्तीसगढ़राज्यः अस्मिन् वर्षे स्वस्य पंचविंशतितमं स्थापना-दिवसं उत्सवेन आचिनोति। १ नवम्बर् २००० तमे वर्षे स्थापितं एतत् राज्यं अधुना रजत-जयन्ती-वर्षे प्रविष्टम् अस्ति। छत्तीसगढ़-स्थापना-दिवसस्य २०२५ वर्षस्य अवसरं प
कलेक्टर डॉ. गौरव सिंह राज्योत्सव स्थल का  निरीक्षण कर  अधिकारियाें काे निर्देश देते हुए


रायपुरम् ,27 अक्टूबरमासः (हि.स.)।छत्तीसगढ़राज्यः अस्मिन् वर्षे स्वस्य पंचविंशतितमं स्थापना-दिवसं उत्सवेन आचिनोति। १ नवम्बर् २००० तमे वर्षे स्थापितं एतत् राज्यं अधुना रजत-जयन्ती-वर्षे प्रविष्टम् अस्ति। छत्तीसगढ़-स्थापना-दिवसस्य २०२५ वर्षस्य अवसरं प्रति राज्य-सरकारायाः तयारीः उत्साहेन प्रवर्तन्ते।

एतस्मिन् मध्ये रायपुर-जिलाधिकारी डॉ. गौरवः सिंहः रविवासरस्य सायं काले राज्योत्सव-स्थलस्य निरीक्षणं कृत्वा अधिकारिभिः सह बैठकां च आचरितवान्। तस्मिन् समीक्षासभायां सः सर्वेषां व्यवस्थापनानां विस्तरेण परीक्षणं कृत्वा समये एव सर्वतया तयारीः सम्पन्ना भविष्यन्ति इति निर्देशं दत्तवान्।

एयर्-शो-कार्यक्रमे वैद्यक-सेवा-दलम्, अग्निशमन-दलम् च उपस्थितं भविष्यति। तस्मिन् एव सभायां मुख्यमन्त्रिणः विष्णुदेवस्य सायस्य संयुक्त-सचिवः डॉ. रवि मित्तलः अपि उपस्थितः आसीत्।

कलेक्टर् डॉ. गौरवः सिंहः उक्तवान् — अस्मिन् वर्षे राज्योत्सवः नागरिकानां कृते विशेषं अनुभवं जनयिष्यति। सः निर्देशं दत्तवान् यत् सुरक्षा, यातायात्, वाहन-निवेशनम् (पार्किंग), पेयजलम्, विद्युत्-आपूर्ति:, आरोग्य-सेवाः, स्वच्छता, आपत्कालीन-व्यवस्थापनं च इत्येतानि सर्वाणि कार्याणि समय-सीमायामेव सम्पन्नानि स्युः।

सः अपि अवदत् — विभागानां मध्ये उत्तमं समन्वयं विना कार्यक्रमः सफलः न भविष्यति। एयर्-शो-काले दर्शकानां सुविधायै विशेष-दर्शक-मण्डपः, अग्निशमन-वैद्यक-दलम्, आपत्कालीन-प्रतिक्रिया-दलञ्च व्यवस्थापनीयम् इति।

राज्योत्सव-स्थले वी.आई.पी.-प्रकोष्ठः, माध्यम-सेक्शनम्, मुख्य-मञ्चः, वाहन-निवेशन-प्रदेशः, सांस्कृतिक-कार्यक्रमाणां पृष्ठ-मञ्च-व्यवस्थापनञ्च अपि परीक्षणेन दृष्टम्। निरीक्षण-काले कलेक्टरः क्षेत्रस्य स्थिति, अलङ्कारः, निर्माण-कार्यं, मञ्चस्य रूपरेखा च सूक्ष्मतया अवलोकितवान्।

अधिकारिणः प्रति सः उक्तवान् — सर्वे कार्याणि निश्चित-समयावधौ सम्पन्नानि स्युः, यथा राज्योत्सव-काले कश्चन विघ्नः न भवेत्।

जिलाधिकारी अवदत् — “राज्योत्सवः छत्तीसगढ़स्य गौरवपूर्ण-परम्परायाः प्रतीकः अस्ति, तस्मात् अस्य आयोजनं पूर्ण-कर्तव्य-बोधेन कर्तव्यम्।”

हिन्दुस्थान समाचार