Enter your Email Address to subscribe to our newsletters

नवदेहली, 27 अक्टुबरमासः (हि.स.)। राष्ट्रस्य राजधानी देहली छठ-पूजाकाले यातायातं व्यवस्थितुम् आरक्षकाधिकारिणः सज्जताम् उपगतवन्तः। महानगरेषु विविधेषु घाटेषु सहस्रशः भक्तजनानाम् आगमनं दृष्ट्वा यातायात-आरक्षकः बहुषु प्रदेशेषु प्रतिबन्धं मार्गपरिवर्तनं च घोषयामास।
यातायातारक्षकः परामर्शे निर्दिष्टं यत् अद्य मध्याह्नात् प्रभृति मंगलवासरस्य प्रातःकालं यावत् प्रमुखेषु छट-पूजाघाटेषु समीपस्थितमार्गेषु यातायातस्य बाधा भविष्यति। अतः जनान् प्रति उपदेशः—घाटसमीपे न गन्तव्यम्, यथाशक्ति च सार्वजनिकयानेन यात्रां कर्तुम् उचितम् इति।
परामर्शे उक्तं यत् पूर्वी उत्तर-पूर्वी च देहलीप्रदेशयोः पुराणलोहतटसेतुसमीपे गांधी नगर छट-पूजनसमितेः नावघाटे, पूर्वाञ्चल नवनिर्माणसङ्घघाटे, गीता कॉलोनीसमीपस्थे सत्यमेवजयतेघाटे च 45 सहस्राधिकानां भक्तानां संगमः सम्भाव्यते।
डीएनडी-यमुनाखादरप्रदेशे शास्त्रीपार्कसमीपस्थे च नूतन छट-घाटे अपि बहवः भक्ताः आगमिष्यन्ति। तस्मात् गीता कॉलोनी, आईपी एक्स्टेन्शन्, शास्त्रीपार्क इत्येषां समीपे यातायातस्य गति: अतिशयेन मन्दत्वं गमिष्यति।
परामर्शे उक्तं यत् भजनपुरायां शास्त्रीपार्कतः युधिष्ठिरसेतुपर्यन्तं जीटीमार्गे अद्य सायं पञ्चवादनात् सप्तवादनपर्यन्तं, तथा च मंगलवासरस्य प्रातः पञ्चवादनात् सप्तवादनपर्यन्तं वाणिज्यिकयानानाम् आवागमनम् अनुमतं न भविष्यति।
गांधीनगरप्रदेशे शांतिवनलूपः लक्ष्मीनगरतः कैलाशनगरमार्गः च अद्य सायं पञ्चवादनात् षड्वादनपर्यन्तं तथा मंगलवासरस्य प्रातः पञ्चवादनात् सप्तवादनपर्यन्तं निरुद्धः भविष्यति। यातायातः अपरिचितनहरमार्गदिशि नियोजितः भविष्यति।
खजूरीखासप्रदेशे सोनियाविहारदिशं गच्छन् यातायातः नानकसरतः पुराणवजीराबादमार्गदिशि नियोज्यते, सोनियाविहारसीमातः यानानि एम्सीडीटोलतः सभापुरग्रामदिशं नियोजयिष्यन्ति।
मध्यउत्तरदेहल्यां च जगतपुरे श्यामघाटे, शनिमन्दिरघाटे, आईएसबीटीसमीपस्थे वासुदेवघाटे च बहुभक्तसंमेलनस्य सम्भावना अस्ति। मजनूका टीला, बुराड़ी, वजीराबादमार्गे, यमुनातटप्रदेशेषु च जनाः यातायातेन् पीडिताः भविष्यन्ति।
दक्षिण दक्षिणपूर्व च देहलीप्रदेशयोः कालिन्दीकुञ्जे भोला-घाटे 2 लक्षाधिक 3 लक्षपर्यन्तानां भक्तानां संगमः सम्भाव्यते। आयानगरे खस्रासंख्या 1575 श्रीरामचौकसमीपे शिवघाटे, सङ्गमविहारस्थे अस्थलमन्दिरे च अपि भक्तानां समूहः स्यादिति सूच्यते। लालकूपतः तुगलकाबाद्-एक्स्टेन्शन्, खादरकालिन्दीकुञ्जमार्गः, आगरनहरमार्गः, मार्गसंख्या-13 पर्यन्तं एम्.बी.-मार्गे च यानगतिः मन्दत्वं गमिष्यति।
परामर्शे स्पष्टीकृतं यत् उत्तरपश्चिम बाह्य च देहलीप्रदेशयोः गोल्फ्-कोर्स् समीपे भलस्वाजले, मजलिस्पार्कमेट्रोस्थानके च यूपिबिहारएकतामहामञ्चे च अपि बहुभक्तसंमेलनं सम्भाव्यते। बवाना, होलम्बी कलां, नरेला च आउटर्-रिंग्-रोडस्य केचन भागाः मार्गपरिवर्तनेन प्रभाविताः भविष्यन्ति।
हिन्दुस्थान समाचार / अंशु गुप्ता