Enter your Email Address to subscribe to our newsletters

- मुख्यमंत्री दिल्लीवासिभिस्सह समाचरत्महापर्व छठ इति, मंगोलपुरी, सोनिया विहार, वासुदेव इत्येषु घट्टेषु पूजा-अर्चना
नव दिल्ली, 27 अक्टूबरमासः (हि.स.)।दिल्लीनगरमध्ये अद्य अस्ताचलगामिनं सूर्यं प्रति अर्घ्यदानार्थं यमुनानद्यां, नदीनालिकासु, अन्येषु च घाटेषु श्रद्धालुभिः भव्यं पूजनार्चनं कृतम्। अस्य पर्वस्य सौम्यता, श्रद्धा, प्रकृतिपूजा, आस्था च दृष्ट्वा अभिभूता मुख्यमन्त्री रेखा गुप्ता संध्यासमये बहुषु स्थलेषु महापर्वकार्यक्रमेषु सहभागी अभवन्, छठीमातृदेव्याः पूजनं कृत्वा दिल्लीवासिनां सुखशान्तिसम्पत्तीनां च कामनां अकुर्वन्।
मुख्यमन्त्रिणा उक्तं यत्, “राजधानीमध्ये प्रथमवारं एव इत्थं भव्यदिव्यरूपेण एषः महापर्वः आचर्यते, यः अस्यां राजधानीं सांस्कृतिकैक्यस्य प्रतीकं दर्शयति।”
मुख्यमन्त्री स्वकार्यक्रमस्य आरम्भं मङ्गोलपुरीस्थ छठपार्कतः अकुर्वन्, यत्र सा छठव्रतीभिः सह पूजार्चनां कृत्वा छठीमातृदेव्याः आशीर्वादं लब्धवती। तत्र तया सह क्षेत्रीयसांसदः योगेन्द्रचन्दोलिया, विधायकः राजकुमारचौहान, प्रदेशभाजपाध्यक्षः वीरेन्द्रसच्चदेवः, अन्ये च प्रमुखजनाः उपस्थिताः आसन्।
अनन्तरं मुख्यमन्त्री यमुनापारस्थितं सोनियाविहारपुष्टं अगच्छत्, यत्र नावे उपविष्टा सा पुष्टात् स्पोर्ट्सकॉम्प्लेक्स, रामघाटं, श्यामघाटं च पर्यन्तं आयोजिते छठपर्वे सहभागी अभवत्। संध्याअर्घ्यसन्दर्भे सोनियाविहारघाटे दीपप्रभाभिः, भक्तिगीतैः च सह सूर्यदेवं प्रति अर्घ्यं अर्प्य नमस्कारं कृत्वा छठव्रतीभिः सह पूजायाम् सम्मिलिता।
अस्ताचलगामिनं भगवन्तं सूर्यं नमस्कर्तुं अन्तिमे चरणे मुख्यमन्त्री कश्मीरीगेटस्थितं यमुनाघाटं, वासुदेवघाटं नाम, प्राप्तवती। तत्र सा श्रद्धालुभिः तेषां परिवारैः सह छठपर्वं आचार्य मनसि आनन्दं लब्धवती।
तस्मिन् अवसरे वासुदेवघाटे भव्याः सांस्कृतिककार्यक्रमाः अपि आयोजिताः आसन्, येषु पारम्परिकाः लोकगीतानि, नृत्यानि, विविधाः सांस्कृतिकप्रस्तुतयः अपि अभवन्। मुख्यमन्त्रिणा कलाकाराणां उत्साहः वर्धितः, सा च अवदत् यत्, “एते आयोजनानि दिल्लीस्य सांस्कृतिकविविधतां लोकपरम्परायाः आत्मानं च सशक्तं कुर्वन्ति।”
मुख्यमन्त्री पुनरपि छठीमातृदेव्याः प्रार्थनां कृत्वा अवदत्—
“एषः छठमहापर्वः सूर्यदेवछठीमातृदेव्योः आराधनायाः अनुपमं उदाहरणं अस्ति। अस्य पर्वस्य नामश्रवणमात्रेण आस्थायाः, स्वच्छतायाः, संस्कृतेः, लोकगीतानां, भक्तेः च छायाः मनसि उद्भवन्ति। एषः पर्वः केवलं आत्मशुद्धेः अनुशासनस्य च प्रतीकः न, अपि तु मानवस्य प्रकृतेः च मध्ये दिव्यसमतुलनकृतज्ञतायाश्च प्रतीकः अस्ति।”
मुख्यमन्त्रिणा उक्तं यत्, “दिल्लीसरकारया अस्य वर्षे विशेषतया व्यवस्था कृता। पल्लातः कालिन्दीकुञ्जपर्यन्तं यमुनानद्याः तटे सप्तदश स्थलेषु आदर्शछठघाटाः निर्मिताः। एतेषु घाटेषु तम्बू, प्रकाशव्यवस्था, स्वच्छता, पेयजलम्, शौचालयः, चिकित्सासहायता च सर्वं सुनिश्चितं कृतम्। दिल्लीसरकारा एतत् पवित्रं पर्वं श्रद्धालूनां कृते सुरक्षितं, स्वच्छं, गरिमामयं च अनुभवमिति कर्तुं पूर्णतया प्रतिबद्धा अस्ति।
एषु कार्यक्रमेषु सांसदः मनोजतिवारी, दिल्लीपर्यटनमन्त्री कपिलमिश्रः, अन्ये च प्रमुखजनाः उपस्थिताः आसन्।
--------------
हिन्दुस्थान समाचार