Enter your Email Address to subscribe to our newsletters

भोपालम्, 27 अक्टूबरमासः (हि.स.)। मध्यप्रदेशस्य उपमुख्यमन्त्री राजेन्द्रशुक्लः अद्य सोमवासरे सायं चतुर्वादने भोपालनगरीस्थिते चारे इमली स्थले वनविश्रामगृहस्य बहुउद्देशीयसभागृहे सेवानिवृत्तस्य भारतीयवनसेवायाः (IFS) अधिकारीणः श्रीमान् एस्.आर्. रावत् इत्यस्य सप्तत्रिंशद्वर्षपर्यन्तं सेवाकालस्य वनजीवनानुभवानां खट्टमधुरसंस्मरणाधारितग्रन्थस्य “एकः वनाधिकारीनः डायरी” इत्यस्य विमोचनं करिष्यति।
अस्मिन् अवसरे वनराज्यमन्त्रिणः दिलीपः अहिरवारः, प्रधानमुख्यवनसंरक्षकः च वनबलप्रमुखः व्ही.एन. अम्बाडे च, अन्ये च वनाधिकारीणः उपस्थास्यन्ति।
जनसंपर्काधिकारी के.के. जोशी नामकः उक्तवान् यत् भारतीयवनसेवायाः मध्यप्रदेशस्य सेवानिवृत्तप्रधानमुख्यवनसंरक्षकः श्रीमान् एस्.आर्. रावत् इत्यस्य एषः संस्मरणग्रन्थः जीवन्तदस्तावेजरूपेण विरचितः अस्ति। पञ्चदशाध्याययुक्तः अयं ग्रन्थः वनमहाविद्यालये प्रशिक्षणकालात् आरभ्य सेवानिवृत्तिपर्यन्तं चतुर्दशकातिरिक्तस्य यात्रायाः प्रमाणिकं वर्णनं प्रदर्शयति।
अस्मिन् ग्रन्थे प्रकृतेः सान्निध्ये व्यतीतानां स्मरणीयक्षणानां, वन्यजीवानां, विविधमैदान्यविघ्नानां प्रत्यक्षानुभवानां च विस्तृतं चित्रणं लघुसत्यकथामाध्यमेन कृतम् अस्ति। ग्रन्थे लेखकः महाराष्ट्र–मध्यप्रदेश–छत्तीसगढराज्यानां विविधवनक्षेत्रेषु कृतानां वानिकीकार्यानां संरक्षणप्रयत्नानां च विषये स्वीयान् गहनानुभवान् प्रकटयति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता