भस्मारत्यां बाबा महाकालस्य दिव्य शृङ्गारः अभवत्, सायं नगरभ्रमणं करिष्यन्ति
उज्जैने अद्य भगवान् महाकालस्य कार्तिकमासस्य प्रथमया यात्रया सह नगरभ्रमणं भविष्यति। उज्जैनम्, 27 अक्टूबरमासः (हि.स.)।मध्यप्रदेशे स्थिते उज्जयिन्यां विश्वविख्याते ज्योतिर्लिङ्गे श्रीमहाकालेश्वरमन्दिरे सोमवासरे कार्तिकमासस्य शुक्लपक्षे षष्ठ्यां तिथौ
भस्म आरती में दिव्य श्रृंगार


पूर्व भारतीय क्रिकेटर श्रीकांत ने किया बाबा महाकाल के दर्शन


उज्जैने अद्य भगवान् महाकालस्य कार्तिकमासस्य प्रथमया यात्रया सह नगरभ्रमणं भविष्यति।

उज्जैनम्, 27 अक्टूबरमासः (हि.स.)।मध्यप्रदेशे स्थिते उज्जयिन्यां विश्वविख्याते ज्योतिर्लिङ्गे श्रीमहाकालेश्वरमन्दिरे सोमवासरे कार्तिकमासस्य शुक्लपक्षे षष्ठ्यां तिथौ भस्मारत्या समये भगवान् महाकालस्य दिव्यश्रृङ्गारः सम्पन्नः। तस्मिन् काले सहस्रशः भक्ताः दर्शनार्थं समाययुः। सर्वे भक्ताः दीर्घश्रृङ्खलायां स्थित्वा स्वेषां ईष्टदेवस्य दर्शनं कृतवन्तः।

सायं चतुर्वादने भगवान् महाकालः कार्तिक-मार्गशीर्षर्मासयोः प्रथमां यात्रां करिष्यन्ति। तस्मिन्नवसरे अवन्तिकानाथः स्वप्रजायाः कुशलं ज्ञास्यन्ति।

मन्दिरस्य पूजकः पण्डितमहेशशर्मा उक्तवान्— सोमवासरे प्रातःचतुर्वादने मन्दिरद्वाराणि उद्घाटितानि। ततः नियुक्तः-अर्चकः गर्भगृहे प्रतिष्ठितान् सर्वान् देवतान् पूजयित्वा भगवन्तं महाकालं जलाभिषेकेन स्नापितवन्तः। अनन्तरं दुग्ध-दधि-घृत-शर्कराफलरसैः निर्मितं पंचामृतं समर्पितम्।

ततः भगवते काजूपिष्टकादिभिः फलेन निर्मितया मालया, रजतमयेन त्रिपुण्डेन, मुकुटेन, आभरणैः च दिव्यश्रृङ्गारितः। तस्य दिव्यदर्शनस्य लाभं सहस्रशः भक्ताः प्राप्नुवन्ति स्म। सर्वं मन्दिरपरिसरं “जय श्रीमहाकाल” इत्यस्मिन् घोषेण निनादितम्।

पूर्वं प्रथमहोरां निनाद्य मन्दिरे प्रवेश्य भगवन्तं ध्यानं कृत्वा मन्त्रुच्चारणेन हरिओमिति जलं समर्पितम्। ततः कर्पूरारत्या अनन्तरं भगवतः मस्तके भाङ्गाचन्दनत्रिपुण्डं समर्प्य ज्योतिर्लिङ्गं वस्त्रेण आवृत्य भस्मना लेपितम्।

भस्मार्पणानन्तरं शेषनागस्य रजतमुकुटं, मुण्डमाला, रुद्राक्षमाला च समर्पिता। सुगन्धितपुष्पमालया च अलङ्कृतः। मोघ्रकुसुमैः गुलाबपुष्पैश्च सुगन्धयुक्तः अभवत्। फलानि मिष्टानानि च निवेदितानि।

भस्मारत्यां बहवः श्रद्धालवः आगत्य भगवन्तं महाकालं नमस्कृतवन्तः। महा निर्वाणी अखाडेनापि भस्मार्पणं कृतम्।

अथ कार्तिक-मार्गशीर्षमासयोः यात्राः अद्य प्रभृति आरभ्यन्ते। सायं चतुर्वादने भगवान् महाकालः रजतमय्यां पालक्यां आरुह्य नगरं भ्रमिष्यन्ति।

तस्मिन्भ्रमे, भगवान् “मनमहेशस्वरूपेण” भक्तेभ्यः दर्शनं दास्यन्ति। यात्रा महाकालेश्वरमन्दिरात् आरभ्य गुदर-उत्तरणं, बक्षी-विपणं, कहारवाडिं च गत्वा शिप्रातटं प्राप्तवती भविष्यति। तत्र शिप्राजलेन पूजनं करिष्यते। ततः वाहकः गणगौरद्वारं, मोढकीधर्मशालां, कार्तिकचौरं, खातिमन्दिरं, सत्यनारायणमन्दिरं, ढाबारोडं, टंकीचौरं, छत्रीचौरं, गोपालमन्दिरं, पट्नीविपणम्, गुदरीचौरं च गत्वा पुनः महाकालेश्वरमन्दिरं प्रत्यागमिष्यति।

मन्दिरसमितेः सहायकप्रशासकः आशीषफलवाडियानामकः उक्तवान्— अस्य वर्षस्य यात्रायाम् आकर्षणं वर्धयितुं विशेषप्रयोगः क्रियते। प्रथमवारं श्रीमहाकालेश्वरमन्दिरप्रबन्धसमितेः वद्ययन्त्रस्य दलं यात्रायां सहभागी भविष्यति। तत्र त्रिंशत्सदस्यानि भवन्ति, ये विविधवाद्ययन्त्रैः भक्तिगीतानि प्रस्तास्यन्ति।

मुख्यमन्त्री डॉ. मोहनयादवे दीपावल्यां दिवसे तस्य वद्ययन्त्रस्य उद्घाटनं कृतवान्। यात्रायां पारम्परिकरूपेण आरक्षकदलस्य वद्ययन्त्रः, अश्वरूढदलः, सशस्त्र-आरक्षकबलं, भजन्सन्ध्यादलश्च सम्मिलिताः भविष्यन्ति।

पूर्वभारतीयक्रिकेटक्रीडकः श्रीकान्तेनापि भगवान् महाकालस्य दर्शनं कृतम्।

सोमवासरे प्रातः श्रीकान्तः स्वकुटुम्बेन सह उज्जयिन्यां आगत्य भगवानं महाकालं ददर्श। सः तस्यां प्रातर्भस्मारत्यां भागं गृह्य आशीर्वादं प्राप्तवान्।

सः उक्तवान्— मन्दिरे व्यवस्थाः उत्कृष्टाः सन्ति; भगवानं महाकालं देशवासिनां सुखसमृद्ध्यै कल्याणाय च प्रार्थितवान्।

प्रातः चतुर्वादने आगत्य नन्दीमण्डपे उपविश्य द्विहोरापर्यन्तम् आरत्याः दर्शनं कृतवान्। आरत्यनन्तरं सः नन्दिं च भगवन्तं च जलं समर्प्य नमस्कृतवान्।

पूजनं अर्चकः आकाशगुरुणा विधिवत् कृतम्। अस्मिन् अवसरे भस्मारत्याः प्रभारी आशीषदुबे तं सम्मानितवान्।

हिन्दुस्थान समाचार / अंशु गुप्ता