Enter your Email Address to subscribe to our newsletters

मीरजापुरम्, 27 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य मीरजापुर-जनपदे “काच्चे हि बाँस की बहंगिया–बहंगी लचकत जाए” इत्यादि लोकगीतानां मधुर-निनादेन नगरस्य गल्यः घाटाश्च छठ्-महापर्वस्य आस्थया निनादितुं प्रवृत्ताः। सर्वेषु गृहेषु तयारीणां च प्रभा दृश्यते, सर्वेषु घाटेषु भक्तेः रंगोल्याः शोभा विकसति।
चतुर्दिनपर्यन्तं चलिष्यन्ते अस्य सूर्योपासना-महापर्वस्य कृते गङ्गाघाटेभ्यः ग्रामसरोवरपर्यन्तं साज-सज्जा पूर्णतया कृताः। जिलाधिकारी पवनकुमार-गंगवारस्य निर्देशनात् प्रशासनम् छठ्-व्रतीनां महिलानां कृते विशेषतया व्यवस्थां कृतवद्।
घाटानां स्वच्छता, रंगोल्याः अलङ्कारः, वस्त्रपरिवर्तन-कक्षाः (चेंजिंग रूम), प्रकाश-व्यवस्था, सुरक्षा-नियोजनम् इत्येतानि सर्वत्र दृश्यन्ते। अपर-जिलाधिकारी (वित्त/राजस्व) अजयकुमारसिंहः अवदत् — फतहा-घाटः, कचहरी-घाटः, बरिया-घाटः, पक्का-घाटः, नार-घाटः, दीवान-घाटः, विंध्याचलः, चुनार-नगरस्य बालू-घाटः, मेडिया-घाटः, रैपुरिया-घाटः च दीपैः वर्णैश्च शोभिताः सन्ति।
महिलानां सुविधायै लाउडस्पीकर्-यन्त्राणि, गोताखोराः, उद्घोषणा-प्रणाली, अवरोधक-रेखाः (बैरिकेडिंग्) च व्यवस्थापिताः। ग्राम्य-प्रदेशेषु प्रमुख-सरोवरेषु नावः, दीपप्रकाशः, वैद्यक-दलम् इत्येतैः सह घाटाः सम्पूर्णतया सज्जीकृताः।
आरोग्य-विभागेन प्रमुख-घाटेषु वैद्यकानां, रोगिवाहन-सेवानां च चतुर्विंशति-घण्टिकायाः ड्यूटी निश्चितम्।
अनवरत-विद्युत्-आपूर्तेः सुरक्षा-व्यवस्थायाश्च मध्ये छठ्-घाटेषु श्रद्धायाः प्रवाहः उमङ्गेन समागन्तुं सज्जः अस्ति। प्रशासनम् अपि व्रती-महिलानां श्रद्धालूनां च निर्बाध-सुविधायै अधिकारिणः भ्रमणशीलान् भवितुं आदेशं दत्तवान्।
---------------
हिन्दुस्थान समाचार