Enter your Email Address to subscribe to our newsletters

काठमांडूः, 27 अक्टूबरमासः (हि.स.)।नेपालस्य पूर्वप्रधानमन्त्री श्रीशेरबहादुरदेउवाः तस्य पत्न्या सह, या च पूर्वविदेशमन्त्री डॉ॰ आरजू देउवा नाम्ना प्रसिद्धा, सोमवासररात्रौ उपचारार्थं सिंगापुरनगरं गन्तुं सज्जौ स्तः। तयोः यात्रार्थं तौ सरकारात् अनुमतिं याचितवन्तौ स्तः।
“जेन जी” इत्यस्य आन्दोलनस्य समये आक्रमणस्य लक्ष्यौ भूत्वा देउवादम्पत्योः विषये सरकारेण न्यायिकानुसन्धानाय आयोगः नियुक्तः अस्ति, यस्य आदेशेन तयोः पासपोर्ट् निलम्बितः कृतः, तथा काठमान्डुनगरात् बहिर्गमनम् अपि निषिद्धम् अस्ति।
नेपालीकाङ्ग्रेस् दलस्य कार्यवाहकाध्यक्षः पूर्णबहादुरखड्कनामकः अवदत् यत् उक्ते आन्दोलनकाले शेरबहादुरदेउवः प्राणघातकहमलेन आहतः अभवत्, यस्य परिणामस्वरूपं तस्य मस्तके द्वादशसूत्रैः शिवनं कृतम्। एवं तस्य पत्न्याः डॉ॰ आरजू देउवायाः अपि बह्वः आघाताः अभवन्। तयोः तदनन्तरं सैन्यसुरक्षायां सैन्यचिकित्सालये उपचारः कृतः।
खड्केनोक्तं यत् पूर्वप्रधानमन्त्री देउवः अधुना उत्तिष्ठितुं सम्यक् न शक्नोति, पुनः पुनः च तं भ्रमः उपजायते। अत एव उपचारार्थं सः सिंगापुरं नीयते। सः अपि उक्तवान् यत् अद्य रात्रौ दशवादने सिंगापुरविमानेन देउवादम्पती सिंगापुरदिशं प्रस्थितौ भविष्यतः।
ते देशत्यागाय सरकारस्य अनुमतिं याचितवन्तौ, खड्केन चोक्तं यत् मानवीयदृष्ट्या चिकित्सासम्बन्धेन च तयोः सिंगापुरगमनं न निरोध्यं स्यात् इति तस्य आशा अस्ति।
“जेन जी” आन्दोलनात् परं केवलं एकवारं एव शेरबहादुरदेउवः आरजू देउवाच च सार्वजनिककार्यक्रमे दृश्यौ अभवताम्। दलस्य केन्द्रीयसमित्याः सभायां उपस्थितः सः शेरबहादुरदेउवः सक्रियराजनीतेः निवृत्तिं घोषयित्वा पूर्णबहादुरखड्काय कार्यवाहकाध्यक्षपदं दत्तवान्। तस्मिन्नेव प्रसंगे डॉ॰ आरजू देउवापि दृष्टा आसीत्।
---------------
हिन्दुस्थान समाचार