Enter your Email Address to subscribe to our newsletters

नैनीतालः, 27 अक्टूबरमासः (हि.स.)। पूर्वराष्ट्रपतिः श्रीरामनाथकोविन्दः सप्तविंशतिः अष्टविंशतिः च अक्टूबरतिथ्योः नैनीतालनगरस्य प्रवासे भविष्यति। अस्मिन् अवधौ सः नैनीतालजनपदस्य कैंचीधामे स्थितं प्रसिद्धम् आध्यात्मिकगुरुं बाबा-नीम्बकरौरीं प्रति दर्शनं करिष्यति। कोविन्दमहाभागस्य कार्यक्रमे अल्मोड़ाजनपदस्य दुग्धेश्वरधामगमनम् अपि संलग्नम् अस्ति।
पूर्वराष्ट्रपतेः कार्यक्रमदृष्ट्या उत्तराखण्डराज्यपालः सेवानिवृत्तलेफ्टिनेन्टजनरल् गुरमीतसिंहः अपि द्विदिनीयनैनीतालभ्रमणाय आगच्छन्ति। तदर्थं नैनीतालआरक्षकविभागेन सुरक्षा तथा यातायातव्यवस्थां सुचारुरूपेण धारयितुं विशेषव्यवस्था कृता अस्ति।
नैनीतालप्रशासनम् अद्यापि पूर्वराष्ट्रपतेः कार्यक्रमस्य विशेषविवरणं न प्रकाशितम्, किन्तु आरक्षकविभागेन तस्य आगमनसन्दर्भे २७–२८ अक्टूबरतिथ्योः यातायातयोजनां प्रकाशितम्। तस्याः अनुसारं सप्तविंशत्यां तिथौ प्रातः एकादशवादनात् कोविन्दमहाभागस्य फ्लीट्-आगमनपर्यन्तं सर्वे भारयुक्तयानानि वीवीआईपी-पथेषु न संचालनं करिष्यन्ति। पन्तनगरात् हल्द्वान्यन्तं नैनीतालं च कैंचीधामदिशं यावत् सर्वेषु मार्गेषु शून्य-क्षेत्रव्यवस्था प्रवर्तिता भविष्यति।
भीमतालः, भवाली, कैंचीधामप्रदेशेषु च वाहनानि अस्थायीभावेन स्थगितानि भविष्यन्ति, केवलं देशीययानानाम् अल्पावधिपर्यन्तं अनुमतिः दास्यते। भीमतालतिराहा, तीनपानी, कॉलटैक्स्, इन्दिरानगरं, खेड़ाचौकी च अन्येषु प्रमुखेषु स्थलेषु आरक्षकसंविधानं तिष्ठिष्यति। योजनानुसारं भ्रमणकाले कैंचीधाम, भवाली, भीमतालः, ज्योलीकोट, नैनीतालः, हल्द्वानीमार्गेषु मार्गविचलनव्यवस्था प्रभावी भविष्यति। आरक्षकप्रशासनं यात्रिकानां नागरिकानां च प्रति अपीलं कृतवन् यत् ते निर्दिष्टकाले वैकल्पिकमार्गान् उपयोगयन्तु।
सूचितं यत् पूर्वराष्ट्रपतिः अष्टविंशत्यां तिथौ अल्मोड़ाजनपदस्य द्वाराहाटं गमिष्यति, नवतिं तिथौ दुग्धेश्वरधामस्य दर्शनं कृत्वा तस्मादेव दिने नैनीतालं प्रत्यागमिष्यति, त्रिंशत्यां तिथौ पन्तनगरात् दिल्लीं प्रतिनिवर्तिष्यति। राज्यपालः अपि पूर्वराष्ट्रपतेः कार्यक्रमाय अनुसरन् सप्तविंशत्यां तिथौ अपराह्णे ढाईवादने कैंचीधाम-हेलिपैड् आगम्य ततः नैनीतालराजभवनं यास्यन्ति, अष्टविंशत्यां तिथौ अपराह्णे द्विवादने देहरादूनं प्रति हेलिकॉप्टरेण प्रयास्यन्ति।
राज्यपालस्य कार्यक्रमदृष्ट्या अपरजिलाधिकारी विवेकरायः उक्तवान् यत् जनपदे सुरक्षा, चिकित्सासेवा, वाहनपार्किंग, यातायातनियन्त्रणं च विशेषरूपेण व्यवस्थापितम् अस्ति। राज्यपाल-पूर्वराष्ट्रपतिव्याप्तभ्रमणकाले कैंचीधामे श्रद्धालूनां सुरक्षार्थं अतिरिक्तकर्मचारिणः अपि तत्र तिष्ठिष्यन्ति। प्रशासनम् अवदत् यत् नागरिकैः सहयोगः अपेक्षितः।
कैंचीधामप्रदेशे वीवीआईपी-आगमनकाले पूर्णसुरक्षाघेरा भविष्यति। भवालीतिराहा, मस्जिदतिराहा, भीमताल-उपमार्गः स्थलेषु वाहननियन्त्रणं विधास्यते। फ्लीटस्य आगमने नैनीतालतः भवालीदिशं वाहनप्रवेशः निषिद्धः भविष्यति। एवं व्यवस्था अष्टविंशत्यां नवतिं च तिथ्योः अपि प्रवर्तिष्यति। हल्द्वानीयात् पर्वतीयक्षेत्रेषु गच्छन्ति वाहनानि भीमतालमार्गे प्रेष्यन्ते, ज्योलीकोटतः भवालीदिशं गच्छन्ति वाहनानि भूमियाधारमार्गे नियोज्यन्ते, भीमतालतः भवालीदिशं आगच्छन्ति वाहनानि नैनीबैंड्–१ इत्यत्र रोद्धव्यन्ते इति निश्चितम्।
हिन्दुस्थान समाचार / अंशु गुप्ता