वक्फ़ विषयके तेजस्वी यादवस्य वक्तव्यः संसदस्य न्यायपालिकायाश्च अपमानः - रजवी
बरेली, 27 अक्टूबरमासः (हि.स.)। अखिलभारतीयमुस्लिमजमात्-संस्थायाः राष्ट्रीयाध्यक्षः मौलाना शहाबुद्दीन रजवी बरेलवी नामकः जनः बिहारराज्यस्य पूर्वउपमुख्यमन्त्रिणः तेजस्वी यादवस्य वक्तव्ये तीक्ष्णां प्रतिक्रियां व्यक्तवान्। तेन उक्तं यत् — यः पुरुषः संस
आल इंडिया मुस्लिम जमात के राष्ट्रीय अध्यक्ष मौलाना शहाबुद्दीन रजवी बरेलवी


बरेली, 27 अक्टूबरमासः (हि.स.)। अखिलभारतीयमुस्लिमजमात्-संस्थायाः राष्ट्रीयाध्यक्षः मौलाना शहाबुद्दीन रजवी बरेलवी नामकः जनः बिहारराज्यस्य पूर्वउपमुख्यमन्त्रिणः तेजस्वी यादवस्य वक्तव्ये तीक्ष्णां प्रतिक्रियां व्यक्तवान्।

तेन उक्तं यत् — यः पुरुषः संसदं, विधानं, च सर्वोच्चन्यायालयं च न सम्मानयति, सः राष्ट्रस्य शासनभारं वहितुं अर्हः न भवति।

मौलाना रजवी इत्यस्य एषः वक्तव्यः सोमवासरे तदा आगतः यदा बिहारराज्ये राष्ट्रजनतादलस्य (RJD) नेता तेजस्वी यादव इदम् उक्तवन्तः — यदि तेषां शासनं भवेत्, तर्हि वक्फ्-नियमं विदीर्णं कृत्वा कूर्पटिकास्थाने (कूड़ेदानं) क्षिप्यते।

रजवी तस्य अस्य वक्तव्यम् “अत्यन्तं निन्दनीयम्” इति च “लोकतान्त्रिकमूल्यानाम् विरोधकं” इति च निर्दिष्टवान्। तेन उक्तं यत् — एषः वक्तव्यः संसदस्य न्यायपालिकायाश्च उभयोः अपमानम् अस्ति।

रजवी अवदत् — वक्फ्-संशोधन-बिल् संसदयोः उभयोः सदनयोः पारितं जातम्, च सर्वोच्चन्यायालयस्य अनुमतिं प्राप्य विधिरूपेण प्रवृत्तम् अस्ति। अतः तस्य “विदारणम्” इत्युक्तिः देशस्य संवैधानिकसंस्थाः प्रति अवमाननां सूचयति।

तेन आरोपः अपि कृतः यत् — तेजस्वीयादव तेभ्यः जनसमूहेभ्यः समर्थनं कुर्वन्ति ये वक्फ्-भूमिषु अनधिकृतं अधिकारं कृतवन्तः। वक्फ्-संपत्तिभ्यः प्राप्ता आमदनी दरिद्र-मुस्लिमजनानां हिताय व्ययनीया, किन्तु केचन जनाः तां निजगुहायां निधायन्ति इति।

मौलाना रजवी अन्ते अवदत् — तेजस्वीयादवः वक्फ्-व्यवस्थायाः वास्तविकस्थितेः अज्ञानः अस्ति; भूमिमाफियानां समर्थनार्थं निरर्थकं सज्जनान् जनान् भाययति।

------------------

हिन्दुस्थान समाचार / अंशु गुप्ता