स्वदेशीपौतः ‘इक्षक’ 6 नवंबर दिनांके कोच्च्यां भारतीय नौसेनायाः पौतालये सम्मेलिष्यते
नव दिल्ली, 27 अक्टूबरमासः (हि.स.)।भारतीय-नौसेनायाः प्रमुखेन एडमिरल् दिनेश् के. त्रिपाठी इत्यनेन सन्निधाने 6 नवम्बर् दिनाङ्के स्वदेशे निर्मितः सर्वेक्षण-पोतः “इक्षक” इति नामधेयः भारतस्य समुद्री-बेणेः मध्ये आधिकारिकरूपेण सम्मिलितः भविष्यति। कोच्च्याः
स्वदेशी जहाज ‘इक्षक’


नव दिल्ली, 27 अक्टूबरमासः (हि.स.)।भारतीय-नौसेनायाः प्रमुखेन एडमिरल् दिनेश् के. त्रिपाठी इत्यनेन सन्निधाने 6 नवम्बर् दिनाङ्के स्वदेशे निर्मितः सर्वेक्षण-पोतः “इक्षक” इति नामधेयः भारतस्य समुद्री-बेणेः मध्ये आधिकारिकरूपेण सम्मिलितः भविष्यति। कोच्च्याः नौसेना-आधारे भविष्यन् अयं समारोहः भारतस्य नौका-निर्माणे स्वदेशीकरणस्य च क्षेत्रयोः एकः महत्वपूर्णः मैलस्तम्भः सिद्ध्यति।

नौसेनायाः वक्तव्यानुसारं, “इक्षक” इत्यस्य नौसेनायां सम्मिलनं तस्य वर्गस्य तृतीयस्य पोतस्य रूपेण भवति, यत् उन्नतानां अत्याधुनिकानां च प्लैटफार्म्-निर्माणेषु नौसेनायाः दृढां प्रतिबद्धतां सूचयति। अस्य फलरूपेण नौसेनायाः क्षमता-वृद्धिः तथा आत्मनिर्भरता-गति च सुदृढा भविष्यति।

कोलकातानगरे गार्डन-रीच्-शिप्बिल्डर्स्-अण्ड्-इञ्जीनियर्स् (GRSE) लिमिटेड् इत्यस्मिन् संस्थाने जहाज-उत्पादन-निदेशालयस्य युद्धपोत-निरीक्षण-दलस्य च पर्यवेक्षणे “इक्षक” इत्यस्य निर्माणं कृतम्। अस्मिन् पोते अष्टशताधिकं प्रतिशतं (८०%) स्वदेशी-सामग्री-उपयोगः कृतः। एषः पोतः GRSE-संस्थायाः भारतीय-लघु-उद्योगैः सह यशस्वि-सहकारस्य प्रमाणं च अस्ति, यः आत्मनिर्भर-भारतस्य भावनां शक्तिं च गौरवेण प्रतिपादयति।

नौसेनायाः अनुसारं “इक्षक” इत्यस्य नामकरणं तस्य अर्थात् ‘मार्गदर्शकः’ इति हेतोः कृतम्। एतत् नाम जहाजस्य ध्येयस्य प्रतीकं यत् अज्ञातस्य अन्वेषणं, नाविकानां सुरक्षायाः मार्ग-निश्चितिः, भारतस्य समुद्री-शक्तेः सुदृढीकरणं च कुर्वन्ति।

जल-सर्वेक्षण-कर्मसु प्रमुख-भूमिकां वहन् “इक्षक” इत्ययं पोतः द्विगुण-कार्यक्षमतया डिजाइनः कृतः अस्ति। सः मानवीय-सहाय्यं आपदा-राहतं (HADR) च परिस्थितिषु आपत्कालीन-अस्पतालरूपेण अपि कार्यं करिष्यति। अयं पोतः नारीणां विशेष-निवासयुक्तः प्रथमः सर्वेक्षण-पोतः (SVL) अपि अस्ति।

-----------------

हिन्दुस्थान समाचार