Enter your Email Address to subscribe to our newsletters


लखीमपुर खीरी, 27 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य मुख्यमन्त्री श्रीयोगी-आदित्यनाथः लखींपुर-खीरी-जिलायाः मुस्तफाबाद्-नामकं ग्रामं “कबीरधाम” इत्याख्यं कर्तुं निर्णयं कृतवान् इति घोषणां कृतवान्। तेन उक्तं यत्, पूर्वसर्गसरकाराभिः अयोध्या “फैज़ाबाद्”, प्रयागराजः “इलाहाबाद्”, कबीरधामः “मुस्तफाबाद्” इत्याख्या कृताः आसन्; अस्माभिः पुनः एतेषां स्थलेषु तेषां प्राचीनपरिचयः पुनः प्रदत्तः। विपक्ष-दलाः एतत् “धर्मनिरपेक्षता”-नाम्ना कुर्वन्ति स्म, किन्तु तत् पाखण्डमेव इति सः अवदत्।
रविवासरे मुख्यमन्त्री योगी-आदित्यनाथः मुस्तफाबाद्-स्थिते विश्व-कल्याण-आश्रम-नाम्नि स्थले आगत्य “स्मृति-प्राकट्योत्सव-मेला-२०२५” इत्यस्मिन् कार्यक्रमे सहभागित्वं कृत्वा पूज्य-सन्तान् प्रणम्य भाषणं दत्तवान्। कबीरधाम-आश्रमे आयोजिते अस्मिन् उत्सवे सः अवदत् यत्, सन्त-कबीरदास-महात्मनः वाणी अद्यापि समाजस्य मार्गदर्शिका अस्ति। तेन प्रवाहितः निर्गुण-भक्तेः प्रवाहः समाजस्य विषमतां भित्त्वा आत्मा-परमात्मनोः सम्बन्धं सामान्यजनानां कृते सरलरूपेण विवृणोति स्म।
सः उक्तवान् यत् — “गुरु गोविन्दौ उभौ तिष्ठतः, काके लागूं पादम्…” इति कबीरवाणी अद्यापि गुरोः महत्त्वं स्मारयति। सन्तानां वाणी शताब्द्यः पूर्ववत् अद्यापि तावत् प्रासङ्गिका अस्ति इति अपि सः अवदत्।
मुख्यमन्त्रिणा उक्तं यत् — “सन्त-कबीरदासः तस्मिन् काले जातिव्यवस्थायाः विषमतां निन्द्य अवदत् — ‘जाति-पाति पूछे न कोइ, हरि को भजे सो हरि का होइ’” इति। एषा वाणी अस्माकं समाजस्य ऐक्यस्य अखण्डत्वस्य च आधारशिला अस्ति।
सः अवदत् यत् द्विचक्र-संवहन-सरकारे (डबल् इंजन गवर्नमेण्ट्) प्रदेशस्य धार्मिकस्थलानां पुनरुद्धारः सौन्दर्यवर्धनं च प्रवर्तमानम् अस्ति। पूर्वसर्गसरकारे एव एषः धनः “कब्रिस्तानचतुर्देवाली”-निर्माणे विनीयमानः आसीत्। अद्य तु अयोध्या, प्रयागराजः, कबीरधामः इत्यादीनां प्राचीनपरिचयः पुनः प्रतिपादितः। विपक्षिनः एतत् “सेक्युलरिज्म” इत्याख्येन पाखण्डेनाच्छाद्य कुर्वन्ति स्म। अद्य तु मुस्तफाबाद् “कबीरधाम” इत्याख्यं भविष्यति।
सः अवदत् यत्, राष्ट्रस्य ऐक्यं भङ्क्तुम् इच्छन्तीः शक्तयः अद्यापि सजगाः सन्ति, ताभ्यः सावधानतया वर्तितव्यम्। समाजविघातकशक्तयः आस्थां हर्तुं जातिविभाजनं च कर्तुम् यत्नं कुर्वन्ति। यदि अस्माभिः अस्माकं दुर्बलताः न ज्ञायन्ते, तर्हि एते दोषाः कर्कट-रोगवत् समाजं अन्तः शोषयिष्यन्ति।
योगी अवदत् — “राष्ट्रभक्तिः एव सर्वसमस्यानां समाधानम्।” तेन स्मारितम् — “माता भूमि: पुत्रोऽहं पृथिव्याः” इति वाक्यं सत्यं; एषा भूमि: केवलं मृत्तिकाखण्डः न, किन्तु अस्माकं मातृभूमिः पितृभूमिश्च। अस्याः भूमेः सेवा एव सत्योपासना इति।
सः अवदत् यत् लखींपुर-खीरी-सीमावर्ती-जिलायामपि विकासस्य नूतना धारा प्रवहति। अत्र राजमार्गाः, चिकित्सालयाः, विमानपत्तनस्य विस्तारः च क्रियते, पर्यावरण-मित्र-पर्यटनं (ईको-टूरिज़्म्) प्रवर्ध्यते च।
मुख्यमन्त्री अवदत् यत् गोला-गोकर्णनाथ-धाम-कबीरधाम-आदीनां धार्मिकस्थलानां पुनरुद्धारेण आस्था-पर्यटनयोः संवर्धनं भवति।
सः असंगदेव-महाराजस्य कार्यस्य प्रशंसा कृत्वा अवदत् यत् ते धर्म-नशामुक्ति-राष्ट्रचेतना-प्रवर्धने अद्भुतं कार्यं कुर्वन्ति। नशामुक्तेः विषये अवदत् यत् — “नशा एव नाशस्य कारणम्।” विदेशीय-शक्तयः अस्माकं युवानां विनाशं कर्तुम् षड्यन्त्रं कुर्वन्ति। तेन सन्देशः दत्तः यत्, यन्त्रदूरभाषस्य (मोबाइल्) सीमित-उपयोगः करणीः, आत्मविकासे च ध्यानं दातव्यम्।
योगी-महाशयः गो-सेवा-प्राकृतिक-कृषेः (नेचुरल् फार्मिंग्) च महत्त्वं विवृणोत्। तेन उक्तं यत्, सरकारा प्रत्येकां गवां प्रति मासं १५०० रूप्यकाणि ददाति। जनप्रतिनिधिभिः गोशालानां पर्यवेक्षणं करणीयम्। रासायनिक-कृषेः फलतः भूमिः ऊसरा भवति, अतः प्राकृतिक-कृषिः एव ग्राह्या इति।
अन्ते मुख्यमन्त्रिणा सद्गुरोः कबीर-असंगदेव-धर्मशालायाः भूमिपूजनं कृतम्। तस्मिन् अवसरि असंगदेव-महाराजः, मन्त्रिणः राकेश-सचानः, नितिन-अग्रवालः, मन्नूलाल-कोरी, अमन-गिरिः, रोमी-साहनी, लोकेन्द्र-प्रतापसिंहः, शशांक-वर्मा, योगेश-वर्मा, विनोदशङ्कर-अवस्थी, मंजू-त्यागी, सौरभ-सिंह-सोनु, महामण्डलेश्वरः प्रवक्तानन्दः च, अनेके श्रद्धालवः सन्तजनाश्च उपस्थिताः आसन्।।
हिन्दुस्थान समाचार