चलचित्रेण नागजिला इत्यनेन समुत्साहं जनयितुं सन्नद्धः कार्तिक आर्यनः
‘भूलभुलैया ३’ इत्यस्य सफलतायाः अनन्तरं कार्तिकआर्यणस्य प्रशंसकाः तस्य आगामिनः धमाकेदारचलचित्रस्य प्रतीक्षां कुर्वन्तः इव सीट्-बेल्ट् बद्ध्वा उपविष्टाः आसन्। अद्य तु स प्रतीक्षा समाप्यते इति दृश्यते, यतः अभिनेता स्वस्य नूतनया क्रियचर-कोमेडी-ड्रामा
कार्तिक आर्यन - फोटो सोर्स इंस्टाग्राम


'‘भूलभुलैया ३’ इत्यस्य सफलतायाः अनन्तरं कार्तिकआर्यणस्य प्रशंसकाः तस्य आगामिनः धमाकेदारचलचित्रस्य प्रतीक्षां कुर्वन्तः इव सीट्-बेल्ट् बद्ध्वा उपविष्टाः आसन्। अद्य तु स प्रतीक्षा समाप्यते इति दृश्यते, यतः अभिनेता स्वस्य नूतनया क्रियचर-कोमेडी-ड्रामा नामकया चलचित्रेण — ‘नागजिला : नागलोकस्य प्रथमकाण्डः’ — सह पुनः विशालपर्दे आगन्तुं सज्जः अस्ति। अस्य चलचित्रस्य विषये दर्शकानां उत्सुकता पूर्वमेव चरमसीमां प्राप्तवती अस्ति।

सूत्राणि वदन्ति यत् कार्तिकेन ‘नागजिला’ इत्यस्य पोस्टर-शूट् सम्पूर्णं कृतम्। अस्य चलचित्रस्य मुख्य-चित्रग्रहणम् प्रथमदिनाङ्कात् नवम्बरमासस्य आरभ्यते। रोचकं तु यत् अस्य चलचित्रस्य घोषणा एप्रिल् २०२५ तमे वर्षे कृता आसीत्, किन्तु तदा प्रकाशिते पोस्टरे अभिनेतुः पुरातनं चित्रम् उपयुज्य निर्मातृभिः सामाजिकमाध्यमेषु प्रचुरं ट्रोलिंगं सहनं कृतम्। अधुना तु नूतन-पोस्टर-तयार्यां सह निर्मातृणां अभिप्रायः अस्ति — “अस्मिन् काले सर्वं धांसू भविष्यति” इति प्रदर्शयितुम्।

‘नागजिला’ इत्यस्य निर्माणं धर्मा-प्रोडक्शन इति बैनर-अन्तर्गतं भवति, तथा च मृगदीपसिंह-लांबा इत्यस्य निर्देशनाधीनम् अस्ति। अस्मिन् चलचित्रे कार्तिकः इच्छाधारी-नागः प्रियंवदेश्वर-प्यारेचन्दः इति भूमिकाṃ निर्वहिष्यति — या भूमिका श्रवणे विचित्रा, दृष्टे तु हास्यरम्या अनुभवः दर्शकान् दास्यति।

एषः चलचित्रः नागपञ्चमी-पर्वणि १४ अगस्त् २०२६ तमे दिने थियेटर्स् मध्ये प्रदर्शितः भविष्यति। तस्मिन् दिने उत्सवः च सिनेमायाः जादुः च एकत्रं दर्शितौ भविष्यतः।

कार्तिकः केवलं ‘नागजिला’ इत्यस्मिन् एव न सीमितः। तस्य समीपे अनेकाः आकर्षकाः प्रोजेक्टाः सन्ति। सः शीघ्रं अनन्या-पाण्डेयाः सह ‘तू मेरी मैं तेरा, मैं तेरा तू मेरी’ इति चलचित्रे दृश्यः भविष्यति। तथा च सः श्रीलीला सह अपि एका रोमाण्टिक्-चलचित्रे विषये चर्चायाम् अस्ति।

--------------

हिन्दुस्थान समाचार