मदनलाल खुराना इत्यस्य योगदानं दिल्ल्याः इतिहासे स्वर्णाक्षरैरंकितंकरिष्यति : रेखा गुप्ता
नव दिल्ली, 27 अक्टूबरमासः (हि.स.)।दिल्लीमुख्यमन्त्री रेखागुप्ता अद्य पूर्वमुख्यमन्त्रिणं मदनलालखुराणामहोदयं तस्याः पुण्यतिथौ श्रद्धया प्रणम्य सम्मानं कृतवती। सा अवदत् यत् पूर्वमुख्यमन्त्रिणः मदनलालखुराणस्य योगदानं दिल्लीनगरस्य इतिहासे सदा स्वर्णाक्
नई दिल्ली केदारनाथ साहनी ऑडिटोरियम में आयोजित प्रेरक कार्यक्रम को संबोधित करती मुख्यमंत्री रेखा गुप्ता


नव दिल्ली, 27 अक्टूबरमासः (हि.स.)।दिल्लीमुख्यमन्त्री रेखागुप्ता अद्य पूर्वमुख्यमन्त्रिणं मदनलालखुराणामहोदयं तस्याः पुण्यतिथौ श्रद्धया प्रणम्य सम्मानं कृतवती। सा अवदत् यत् पूर्वमुख्यमन्त्रिणः मदनलालखुराणस्य योगदानं दिल्लीनगरस्य इतिहासे सदा स्वर्णाक्षरैः लिखितं भविष्यति। तस्य नेतृत्वेन दूरदृष्ट्या च दिल्लीनगरं न केवलं आधुनिकनगररूपेण द्रष्टुं स्वप्नं दत्तम्, अपितु तद् यथार्थरूपेण साकारयितुं निरन्तरं परिश्रमः अपि कृतः।

मुख्यमन्त्री सोमवासरे “एक्स” नामकसामाजिकमाध्यमे लिखित्वा उक्तवती—दिल्लीसर्वकारेण तस्य स्मृत्यर्थं पंजाबीबागचतुष्पथो नाम मदनलालखुराणस्य नाम्ना निर्दिष्टम्। एतत् नामकरणं दिल्लीविकासे तेन कृतस्य अथकपरिश्रमस्य प्रति एकं सत्यं श्रद्धांजलिप्रदानं च।

तस्य पुण्यतिथौ वयं सर्वे तेन दर्शितमार्गेण चलितुं संकल्पं कुर्मः। तस्य योगदानं सदा दिल्लीवासिनां हृदयेषु जीवद्रव्यरूपेण स्थितं भविष्यति।

-------------

हिन्दुस्थान समाचार