अपप्रसिद्धपर्यटनस्थलानां कृते केन्द्रात् विशेषानुदानं न लब्धम् — जम्मू–कश्मीरशासनस्य वक्तव्यम्
श्रीनगरम्, 27 अक्टूबरमासः (हि.स.)। जम्मूकश्मीरपर्यटनविभागेन सोमवासरे उक्तं यत् भारतसर्कारेण विशेषतया अपप्रसिद्धपर्यटनस्थलानां विकासार्थं न कोऽपि विशिष्टः योजना–पत्रः नापि अर्थविनियोगः प्रस्तूतः। विधायकनजीर-अहमदखानस्य प्रश्नस्य उत्तररूपेण विभागेन उ
अपप्रसिद्धपर्यटनस्थलानां कृते केन्द्रात् विशेषानुदानं न लब्धम् — जम्मू–कश्मीरशासनस्य वक्तव्यम्


श्रीनगरम्, 27 अक्टूबरमासः (हि.स.)। जम्मूकश्मीरपर्यटनविभागेन सोमवासरे उक्तं यत् भारतसर्कारेण विशेषतया अपप्रसिद्धपर्यटनस्थलानां विकासार्थं न कोऽपि विशिष्टः योजना–पत्रः नापि अर्थविनियोगः प्रस्तूतः।

विधायकनजीर-अहमदखानस्य प्रश्नस्य उत्तररूपेण विभागेन उक्तं यत्—“अपप्रसिद्धगन्तव्यस्थानान् प्रोत्साहयितुं वा वित्तपोषणार्थं वा केनचित् विशेषकेन्द्रिययोजनया विभागः अवगतः नास्ति।”

विभागेण एतदपि निर्दिष्टम् यत् — “गुरेज् उपत्यका तस्याः प्राचीनसुन्दर्यस्य, अद्वितीयदृश्यपटलस्य, च टिकाऊपर्यटनरीतिनां कारणात् 2022 तमे वर्षे भारतस्य ‘श्रेष्ठतमम् अपप्रसिद्धगन्तव्यं (स्वर्णपुरस्कारः)’ इत्यनेन सम्मानेन अलंकृता आसीत्।”

एतत् अपि उक्तम् — “जम्मू–कश्मीरपर्यटनविभागेन गुरेज् प्रदेशः पूर्वमेव संभाव्य–अपप्रसिद्धगन्तव्यरूपेण परिचितः। वर्तमानं वित्तीयवर्षं 2025–26 अन्तर्गतं कैपेक्स्–बजट् अधीनं तस्य उन्नयन–विकासार्थं समर्पिता परियोजना प्रवर्तते। पर्यटन–निदेशालयेन (काश्मीर्) एषा परियोजना क्रियान्वीयते, च बांदीपुरा–जिलाप्रशासनस्य समन्वये आवश्यकाः औपचारिकताः सम्पाद्यन्ते।”

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता