Enter your Email Address to subscribe to our newsletters

नवदेहली, 27 अक्तुबरमासः (हि.स.)। जवाहरलालनेहरूविश्वविद्यालये छात्रसंघनिर्वाचनस्य प्रक्रिया अद्य प्रभूततरं वेगेन प्रवर्तिष्यते। अभ्यर्थिनः चतुर्थे नवेम्बरमासे भविष्यन्तं निर्वाचनं प्रति स्वस्य नामाङ्कनपत्राणि समर्पयिष्यन्ति। निर्वाचनसमित्याः अधिसूचनया निर्दिष्टम् यत् नामाङ्कनपत्राणि २५ अक्तुबरदिने अपराह्णद्वितीयवादनात् सायं पञ्चवादनपर्यन्तं वितरितानि आसन्। अभ्यर्थिनः अद्य प्रातः सार्धनववादनात् सायं पञ्चवादनपर्यन्तं स्वनामाङ्कनपत्राणि समर्पयितुं शक्नुवन्ति।
निर्वाचनसमित्याः अनुसारम्, वैधानिकनामाङ्कनपत्राणां सूची २८ अक्तुबरदिने प्रातः दशवादने प्रदर्शिता भविष्यति। अपराह्णद्वितीयवादनात् सायं पञ्चवादनपर्यन्तं नामाङ्कनपत्राणां प्रत्याहारः शक्यः भविष्यति। अभ्यर्थिनां अन्तिमसूची सायं सप्तवादनपर्यन्तं प्रकाशिता भविष्यति। प्रचारस्थलानां विनियोगेन सह संवाददातृसमवायः रात्रौ अष्टवादने भविष्यति।
निर्वाचनसमित्याः अनुसारम्, जे०ए०एन०यू० छात्रसंघनिर्वाचनाय “प्रेसिडेन्सियल् विवादः” द्वितीये नवेम्बरमासे भविष्यति। तस्य अपरदिने तृतीये नवेम्बरमासे “नो कॅम्पेन डे” इति घोषिता भविष्यति। मतदानं चतुर्थे नवेम्बरमासे द्विसत्रेषु भविष्यति — प्रातः नववादनात् अपराह्णैकवादनपर्यन्तं, अपराह्णसार्धद्विवादनात् सायं सार्धपञ्चवादपर्यन्तं च। नवसहस्रात् अधिकाः विद्यार्थिनः मतदानं करिष्यन्ति। चतुर्थे नवेम्बरदिने रात्रौ नववादनात् मतगणना आरभ्यते। परिणामाः षष्ठे नवेम्बरमासे घोषिताः भविष्यन्ति।
गतनिर्वाचनात् शिक्षां गृह्य वामपक्षीयछात्रसंघटनानि — ऑल् इण्डिया स्टूडेन्ट्स् असोसिएशन् (AISA), स्टूडेन्ट्स् फेडरेशन् ऑफ् इण्डिया (SFI), डेमोक्रेटिक् स्टूडेन्ट्स् फेडरेशन् (DSF) चेति — संयुक्तमोरचं निर्मातुं निर्णीतवन्तः। अस्य गठबन्धनस्य उद्देश्यं परिसरे वामपक्षस्य पारम्परिकं प्रभुत्वं पुनः स्थापयितुम् अस्ति। गतनिर्वाचने तेषां कलहात् लाभं अखिलभारतीयविद्यार्थिपरिषद् (ABVP) अलभत, सा च प्रायः दशवर्षानन्तरं संयुक्तसचिवपदे विजयाम् अलभत। एबीवीपीसंघटनस्य संयुक्तसचिवः विकासपटेलः वामछात्रसंघटनानां एतत् चरणं गृहीतवान् “राजनीतिकसुविधानुसारं गठबन्धनम्” इति व्याचष्टे।
हिन्दुस्थान समाचार / अंशु गुप्ता