पहलगाम गोंडोला परियोजना आतंकीआक्रमणात्परमवरुद्धा, एनआईए इत्यस्य सहमत्युत्तरं पुनः आरप्स्यते कार्यम् -जम्मू-कश्मीर सरकार
श्रीनगरम्, 27 अक्टूबरमासः (हि.स.)।जम्मू–काश्मीरसर्वकारः सोमवारे उद्घोषयत् यत् पहलगामक्षेत्रे प्रस्ताविता गोंडोलापरियोजना स्थगिता जाता, यतः कार्यान्वयनसंस्था भूमिसर्वेक्षणं तांत्रिकअध्ययनं च पुनः आरम्भितुं राष्ट्रीयअन्वेषणसंस्थायाः (एन.आइ.ए.) अनुमति
पहलगाम गोंडोला परियोजना आतंकीआक्रमणात्परमवरुद्धा, एनआईए इत्यस्य सहमत्युत्तरं पुनः आरप्स्यते कार्यम् -जम्मू-कश्मीर सरकार


श्रीनगरम्, 27 अक्टूबरमासः (हि.स.)।जम्मू–काश्मीरसर्वकारः सोमवारे उद्घोषयत् यत् पहलगामक्षेत्रे प्रस्ताविता गोंडोलापरियोजना स्थगिता जाता, यतः कार्यान्वयनसंस्था भूमिसर्वेक्षणं तांत्रिकअध्ययनं च पुनः आरम्भितुं राष्ट्रीयअन्वेषणसंस्थायाः (एन.आइ.ए.) अनुमतिं प्रतीक्षते।

सर्वकारः सभां प्रति निवेदितवती यत् जम्मू–काश्मीर केबलकार निगमेन निविदाः अन्तिमीकृताः सन्ति तथा विस्तृतपरियोजनाप्रतिवेदनस्य (डी.पी.आर.) सम्बन्धितकार्यस्य च निर्माणाय एकेन परामर्शकेन सह समझौतिः सम्पन्नः।

जम्मू–काश्मीरमुख्यमन्त्री, यस्य अधीनं पर्यटनविभागोऽपि अस्ति, उक्तवान् यत् पहलगामे आतंकवादीआक्रमणानन्तरं प्रवृत्तिनिषेधहेतुनैषा प्रक्रिया विरामं प्राप्तवती।

ते अवदन् यत् १.४ कि.मी. दीर्घायाः रोपवे–परियोजनायाः संरेखणं पूर्वमेव निश्चितं जातम्, यस्मिन् यात्रिनिवासस्य समीपे अधो–टर्मिनलबिन्दुः तथा बैसरन् इत्यत्र उपरि–टर्मिनलबिन्दुः भविष्यति।

वनविभागस्य प्रायः ९.१३ हेक्तर् क्षेत्रफलवती भूमि अस्य परियोजनायाः कृते निर्धारिता अस्ति, यस्य अनुमानितव्ययः १००–१२० कोटिरूप्यकाणां मध्ये अस्ति।

ते अपि अवदन् यत् संस्था स्थलाकृतिकं भू–तांत्रिकं च अध्ययनं कर्तुं स्थले भ्रमणस्य अनुमतिं याचितवती अस्ति।

मन्त्री उक्तवान् यत् एषः विषयः अनन्तनागजिलाधिकारीसमक्षे प्रस्तुतः, तेन च निगदितं यत् एषः प्रकरणं एन.आइ.ए. विचाराधीनं अस्ति।

ते अवदन्—यदा एन.आइ.ए. अनुमतिं दास्यति, तदा परियोजनायाः कार्यं तत्क्षणमेव आरभ्यिष्यते, यस्य अनुमानितकालावधिः अष्टादश मासाः इति।

हिन्दुस्थान समाचार