Enter your Email Address to subscribe to our newsletters

फतेहाबादम्, 27 अक्टूबरमासः (हि.स.)।फतेहाबादनगरस्य पुलिसलाइनस्थले सोमवासरे पुलिस-अधीक्षकः सिद्धान्तजैननामकः महोदयः सामान्यपरेडस्य सलामी गृहित्वा सैनिकानां शारीरिकदक्षतां, अनुशासनं, प्रशिक्षणं च प्रशंस्य उक्तवान्—“अनुशासनमेव पुलिससेवायाः आत्मा अस्ति। केवलं अनुशासितः पुलिसबलः एव जनतायाः विश्वासं प्राप्तुं शक्नोति।”
ते उक्तवन्तः यत् फतेहाबादपुलिस् स्वसमर्पणेन जागरूकतया च जिले शान्तेः, नियमव्यवस्थायाश्च दृढस्तम्भरूपेण स्थितवती अस्ति। निरीक्षणानन्तरं पुलिस-अधीक्षकः पुलिसलाइनस्थं निवासक्षेत्रं अपि निरीक्षितवान्। तेन पुलिसकर्मणां आवासस्थानानि, स्वच्छताव्यवस्था, पेयजलसुविधा, विद्युत्सुविधाः च तथा अन्याः मूलभूतसुविधाः अपि सम्यक् परीक्षिताः।
अधिकाऱेभ्यः निर्देशाः दत्ताः यत् पुलिसकर्मभ्यः उत्तमं निवासपर्यावरणं लभेत, येन ते स्वकर्तव्यपालनं अधिकेन उत्साहेन निष्ठया च कर्तुं शक्नुयुः।
एवमेव सिद्धान्तजैनमहाशयेन समग्रजिले स्थिताः ई.आर.बी., राइडर, पी.सी.आर. इत्यादयः वाहनाः अपि निरीक्षिताः। ते नियमव्यवस्था-नियन्त्रणसम्बद्धैः दलैः सह संवादं कृत्वा डायल् ११२ इत्यस्य आपत्कालीनकार्यप्रणालीं, सायरन्-यन्त्राणि, उपकरणानि च अवगतम्।
निरीक्षणकाले यत्र यत्र न्यूनताः दृष्टाः, तत्र तत्र सम्बन्धितदलानां प्रति कारणबताओ-नोटिस् निर्गतः, भविष्ये च पूर्णसतर्कतायाः पालनाय कठोरनिर्देशाः दत्ताः।
विशेषरूपेण एस्.पी. जैनमहाशयः आदेशं दत्तवान् यत् कोऽपि पुलिसकर्मी ड्यूटीकाले मद्यपानं न कुर्यात्, प्रत्येककॉलरं प्रति संवेदनशीलं, मैत्रीपूर्णं, आदरयुक्तं च व्यवहारं कुर्वन् तेषां समस्याः शीघ्रं च विधिसम्मतं च समाधानं सुनिश्चितं कुर्यात्।
अस्मिन् अवसरे उपपुलिस्-अधीक्षकौ जगदीशकुमारः, संजयकुमारः च, सहिता महती पुलिस-अधिकारिणां कर्मचारिणां च संख्या उपस्थिताऽभवत्।
हिन्दुस्थान समाचार