राष्ट्रिय राइफल्स इत्यस्य परिवीक्षाधीन अधिकारिणो राष्ट्रपतिना सह मेलनम्
नव दिल्ली, 27 अक्टूबरमासः (हि.स.)।भारतीय-पुलिस-सेवायाः सप्तसप्ततितमः राष्ट्रिय-राइफल्स् (२०२४-समूहम्) इति परिवीक्षाधीन-अधिकारीणः अद्य राष्ट्रपतिभवने भारतस्य राष्ट्रपतिना श्रीमत्या द्रौपदी-मुर्मुणा सह मेलितुम् आगतवन्तः। राष्ट्रपतिः तान् अधिकारीन्
President Dropadi Murmu Talk


नव दिल्ली, 27 अक्टूबरमासः (हि.स.)।भारतीय-पुलिस-सेवायाः सप्तसप्ततितमः राष्ट्रिय-राइफल्स् (२०२४-समूहम्) इति परिवीक्षाधीन-अधिकारीणः अद्य राष्ट्रपतिभवने भारतस्य राष्ट्रपतिना श्रीमत्या द्रौपदी-मुर्मुणा सह मेलितुम् आगतवन्तः।

राष्ट्रपतिः तान् अधिकारीन् सम्बोधित्य अवदत् यत् — भारतं जगतः शीघ्रतमं विकासमानं प्रमुखम् अर्थतन्त्रं भवति। अस्माभिः अस्य आर्थिक-वृद्धेः स्थैर्यं त्वरां च रक्षितुं महद् सार्वजनिकं निजं च निवेशं आवश्यकं भवति। सा अवदत् यत्, यत्र कुत्रापि प्रदेशे वा राज्ये वा निवेशः आकर्ष्यते, तत्र सुशासनं सुशृङ्खलता च अनिवार्ये पूर्वापेक्षे स्तः। निवेशस्य विकासस्य च प्रवर्द्धने आर्थिक-प्रोत्साहनैः सह प्रभावी-पुलिस-व्यवस्था अपि समाना महत्त्वा भवति।

राष्ट्रपतिः अवदत् यत्, युवा-अधिकारीणां नेतृत्वेन भविष्यानुकूलः पुलिस-दलः विकसित-भारत-निर्माणे महत्वपूर्णं योगदानं दास्यति। ताः अपि अवदत् यत्, युवा-अधिकारीणः शक्त्या अधिकारैः च युक्तेषु पदेषु आसनं लभन्ते; अतः ते सर्वदा स्मरन्तु यत् अधिकारैः सह उत्तरदायित्वं अपि आगच्छति। तेषां कर्माणि आचरणं च सदा सार्वजनिकनिरीक्षणस्य अधीनं भविष्यति।

ते स्मरन्तु यत्, यत् नैतिकं तत् एव वरणीयं, न तु यत् केवलं उचितं इति। आपत्कालिक-स्थितिषु अपि न्यायसङ्गतानां निष्पक्ष-प्रक्रियाणां पालनं करणीयम् इति।

सा अवदत् यत्, विधिभ्यः व्यवस्थाभ्यश्च तेषां हस्ते महती शक्तिः आगच्छति, किन्तु यथार्थ-अधिकारः तेषां व्यक्तिगत-व्यावसायिक-ईमानदारीतः एव उत्पद्यते। नैतिक-अधिकारः एव तान् सर्वेषां सम्मानं विश्वासं च दास्यति इति सा बलं दत्तवती।

राष्ट्रपतिः अपि अवदत् यत्, पुलिस-अधिकारीणः सर्वदा अपराधैः अपराधिभिः च सम्पृक्ताः भवन्ति। एषः अनुभवः तेषां अन्तःकरणं कृशं कठोरं च कर्तुं शक्नोति। अतः तेषां करुणामयं स्वभावं रक्षितुं विशेषः प्रयासः करणीयः इति तया उक्तम्।

सा अपि अवदत् यत्, तन्त्रज्ञानं पुलिस-कार्यं बहुधा रूपेण परिवर्तितवान् अस्ति। दशकपूर्वं “डिजिटल्-ग्रहणम्” इति शब्दस्य अर्थं ज्ञातुं असम्भवम् आसीत्; अद्य तु एषः नागरिकानां मध्ये भयङ्करतमः संकटः जातः। भारतं विश्वे सर्वाति-विस्तीर्णं शीघ्रतमं कृत्रिमबुद्धेः (AI) उपयोगकर्ता-आधारं धारयति। अस्य प्रभावः पुलिसिंगे अपि दृश्यते।

अन्ते सा उक्तवती यत्, भारतीय-पुलिस-सेवायाः अधिकारीणः कृत्रिमबुद्धेः इत्यादीनां नूतन-तन्त्रज्ञानानां ग्रहणं तेषां यः दुरुपयोगं कर्तुम् इच्छति तस्मात् बहूनि पदानि अग्रे एव कर्तव्यानि।

--------------

हिन्दुस्थान समाचार