संघशताब्दीवर्षे : नवम्बरमासस्य पञ्चमे दिनाङ्के आरभ्यन्ते सामाजिकसौहार्दसम्मेलनानि
लखनऊनगरम्, 27 अक्टूबरमासः (हि.स.)। राष्ट्रीयस्वयंसेवकसंघस्य शताब्दीवर्षनिमित्तं प्रवर्तमानेषु विविधकार्यक्रमेषु द्वितीयः प्रमुखः कार्यक्रमः जाति–समाज–वर्गानां प्रमुखैः सह परिसंवादरूपेण आयोजितः भविष्यति। अवधप्रदेशे नवम्बरमासस्य पञ्चमदिनाङ्कात् षो
शताब्दी वर्ष का लोगो


लखनऊनगरम्, 27 अक्टूबरमासः (हि.स.)।

राष्ट्रीयस्वयंसेवकसंघस्य शताब्दीवर्षनिमित्तं प्रवर्तमानेषु विविधकार्यक्रमेषु द्वितीयः प्रमुखः कार्यक्रमः जाति–समाज–वर्गानां प्रमुखैः सह परिसंवादरूपेण आयोजितः भविष्यति। अवधप्रदेशे नवम्बरमासस्य पञ्चमदिनाङ्कात् षोडशदिनाङ्कपर्यन्तं खण्डस्तर–नगरस्तरयोः सामाजिकसौहार्दसम्मेलनानि आयोज्यन्ते। अस्यायोजनार्थं संघस्य अधिकारीणः सज्जीभवन्ति। अवधप्रान्तस्य सामाजिकसौहार्दविभागस्य प्रान्तप्रमुखः श्रीराजेन्द्रः विभागस्तरेषु बहुशः सभाः कृतवान् अस्ति। तासु सभासु आगन्तुं निश्चितानां जाति–समाज–नेतॄणां नामावलिः अपि सन्नद्धा अस्ति। संघस्य पक्षतः तेषां प्रति व्यक्तिगतं मिलित्वा आमन्त्रणसंवादः अपि प्रचलति। अस्मिन् कार्ये जागरणवर्गस्य कार्यकर्तारः, संघचालकः, च कार्यवाहः नियुक्ताः सन्ति। एतेषु सम्मेलनासु पञ्चपरिवर्तन, हिन्दुत्वस्य अवधारणा, समाजे वर्तमानदोषाः, तथा संघ–समाजयोः सम्बन्धिताः विषयाः इत्यादिषु चर्चाः भविष्यन्ति। समाप्तौ उपस्थितानां प्रति संघसाहित्यं भेंटरूपेण प्रदास्यते।

विविधमत–पन्थ–सम्प्रदायानां प्रतिनिधयः अपि सहभागी भविष्यन्ति

खण्ड–नगरस्तरयोः आयोज्यमानासु सामाजिकसौहार्दसभासु विविधजाति–समाज–वर्गानां प्रमुखाः, प्रभावशालिनः जनाः च आमन्त्रिताः भविष्यन्ति। अत्र आध्यात्मिकसंस्थानानां प्रमुखाः, विविधमत–पन्थ–सम्प्रदायानां प्रतिनिधयः अपि उपस्थिताः भविष्यन्ति।

सामाजिकसौहार्दविभागस्य प्रान्तप्रमुखः श्रीराजेन्द्रः उक्तवान् यत् — “निर्दोषः, निर्भयः, संगठितः हिन्दूसमाजः स्थापनीयः। समाजस्य सर्वे सदस्याः मिलित्वा अग्रे गन्तव्यम्। सर्वे जातिभेदान् परित्यज्य हिन्दुरूपेण चिन्तयेयुः, देशभक्तेः भावं जागरयित्वा राष्ट्रकार्यार्थं सहभागी भवन्तु। यस्याः कस्याः अपि जात्याः समस्या, सा अस्माकं सर्वेषां सामूहिकसमस्या। एष भावः समाजे सञ्जायेत। राष्ट्रस्य समस्यासु समाधानाय संगठितः हिन्दूसमाजः एकत्र आगच्छेत्। समाजः परस्परं सहयोगी भवेत्। एतेनैव हेतुनैषाः सभाः आयोज्यन्ते।”

राजेन्द्रः अपि उक्तवान् यत् — “शताब्दीवर्षे पञ्चपरिवर्तनसङ्कल्पेन सह अनेकाः आयोजनाः संघेन निश्चिताः। पथसञ्चलनकार्यक्रमाः संपन्नाः सन्ति। इदानीं सामाजिकसौहार्दसभाः नवम्बरमासस्य पञ्चमे दिनाङ्के आरभ्यन्ते।”

हिन्दुस्थान समाचार / अंशु गुप्ता