Enter your Email Address to subscribe to our newsletters

रायपुरम्, 27 अक्टूबरमासः (हि.स.)।रानीदाहजलप्रपातस्य मनोहरतमं रूपं वर्षाकाले दृश्यते, यदा जलप्रवाहः चरमसीमां प्राप्नोति, सर्वतः हरितिमा वाद्याश्च सुष्ठु प्रफुल्लिताः भवन्ति। साहसिकानां, छायाचित्रग्रहणप्रेमिणां, प्रकृतिप्रियाणां च एषः प्रदेशः अद्भुतानुभवप्रदः भवति। अत्रस्थितानि निर्मलजलकणानि, हरितपर्वतानि, जलप्रपातस्य निनादश्च सर्वान् आगन्तुकान् मोहयन्ति।
रानीदाहजलप्रपातः छत्तीसगढराज्यस्य जशपुरनामकजिलामुख्यालयात् प्रायः पञ्चदशात् पञ्चविंशतिः किलोमीटरपर्यन्तं दूरस्थः अस्ति। अयं प्रपातः घनवनानि पर्वतानि च मध्ये स्थितः अस्ति, स्वाभाविकसौन्दर्येन च प्रसिद्धः। वर्षाकाले अत्र दृश्यं अत्यन्तं मनोहरं भवति। जलधाराः महतीभ्यः शिलाभ्यः पतन्त्यः एकस्मिन् विशालजलकुण्डे संयान्ति। परिवृत्ते वने, वक्रमार्गेषु, ऊर्ध्वाधःपर्वतेषु च एषः प्रदेशः रोमाञ्चकरः भवति। अत्र शान्तिः, ताजगी च हरितिमा च सर्वत्र दृश्यते, यत् कारणात् अयं प्रदेशः पिकनिकायाः प्रकृतिप्रेमिणां च आदर्शस्थानं भवति।
रानीदाहजलप्रपातस्य विषये एकः रोचकः आख्यानम् अपि प्रसिद्धम् अस्ति। कथ्यते यत् उडीसाराज्यस्य रानी शिरोमणिः स्वप्रेमिणा सह पलायिता जशपुरं प्राप्तवती, तत्र स्वभ्रातृभ्यः गूढं स्थित्वा अस्मिन् प्रपातसमीपे आत्मसमर्पणं कृतवती। तस्मात् एव अस्य स्थले “रानीदाह” इति नाम समुत्पन्नम्। अद्यापि अत्र रानीयाः समाधिः तथा “पञ्चमैया” नामकं स्थानं दृश्यते, यत् रानीयाः पञ्चभ्रातॄन् प्रतीकात्मकतया दर्शयति। प्रपातसमीपे एकः शिवमन्दिरं अपि अस्ति, येन अस्य धार्मिकमहत्त्वं वर्धते।
अयं जलप्रपातः वर्षभरं प्रवहति, विशेषतः जूनमासात् आरभ्य फरवरीमासपर्यन्तम्। जशपुरात् आरार्गेण प्रायः अष्टादशकिलोमीटरदूरे तथा मुख्यमार्गात् पञ्चकिलोमीटरान्तराले अयं प्रदेशः अस्ति। अत्र आगन्तुं स्थलमार्गेण, रेलयानमार्गेण (राँची-अम्बिकापुरस्थानकाभ्यां), विमानमार्गेण च (राँची-रायपुरविमानपत्तनाभ्यां) गन्तुं शक्यते। अत्र जिलाप्रशासनम् उपदर्शनीयस्थानं (view point), सीढिकाः, पिकनिकायाः च सुरक्षितव्यवस्थां कृतवती, येन पर्यटकाः पूर्णतया प्रकृतेः आनन्दं अनुभवयन्ति।
रानीदाहजलप्रपातः न केवलं छत्तीसगढपर्यटनमानचित्रे एकं प्रमुखं केन्द्रं अस्ति, अपितु प्रकृतेः, इतिहासस्य, साहसस्य च संगमं वहति। अत्र आगत्य मनुष्यः प्रकृतेः शान्तं, पवित्रं, रमणीयं च स्वरूपं गाढतया अनुभवति।
---------------
हिन्दुस्थान समाचार