संघशताब्दीवर्षे कांथीस्थे नागरिकसम्मेलने “राष्ट्राय स्वाहा – इदं न मम” इत्यस्य भावेन वातावरणं गुंजितम्
पूर्वमेदिनीपुरम्, 27 अक्टूबरमासः (हि.स.) : ““राष्ट्राय स्वाहा, इदं न मम” इत्यस्य अर्थः — “किञ्चन मम नास्ति, सर्वं राष्ट्राय समर्पितम्।” एष एव प्रेरणादायकः भावः पथ्यत्वेन स्वीक्रियमानः राष्ट्रीयस्वयंसेवकसंघेन भारतमातुः सेवायाम् निष्ठया कार्यरतः संघः
राष्ट्रीय स्वयंसेवक संघ शतवर्ष कार्यक्रम


कांथी में नागरिक सम्मेलन


राष्ट्रीय स्वयंसेवक संघ कांथी


राष्ट्रीय स्वयंसेवक संघ


पूर्वमेदिनीपुरम्, 27 अक्टूबरमासः (हि.स.) : ““राष्ट्राय स्वाहा, इदं न मम” इत्यस्य अर्थः — “किञ्चन मम नास्ति, सर्वं राष्ट्राय समर्पितम्।” एष एव प्रेरणादायकः भावः पथ्यत्वेन स्वीक्रियमानः राष्ट्रीयस्वयंसेवकसंघेन भारतमातुः सेवायाम् निष्ठया कार्यरतः संघः स्वस्य शतवर्षपर्यन्तं यात्रा सम्पूर्णाम् अकुर्वत्। शताब्दीवर्षस्य अस्य ऐतिहासिकसंधेः स्मरणीयत्वेन च भारतात्मनः पुनर्जागरणस्य सन्देशं समाजे सम्प्रेषयितुं लक्ष्यम् अधिगृह्य रविवासरे सायं कांथी-नगरसभा-गृहे विशिष्ट-नागरिक-सम्मेलनस्य आयोजनम् अभवत्।

कार्यक्रमस्य मुख्यवक्ता आसन् राष्ट्रीय-स्वयंसेवक-संघस्य क्षेत्र-सह-प्रचार-प्रमुखः च टाटा-सामाजिक-विज्ञान-संस्थानस्य वैज्ञानिकः डॉ॰ जीष्णु बसु। डॉ॰ बसु उक्तवान् यत् भारतवर्षः सदा एव हिन्दू-जीवन-दर्शनस्य प्रतीकः आसीत्। हिन्दू-धर्मः न केवलं कश्चन पन्थाः, अपि तु जीवनस्य एव पद्धतिः, यस्मिन् सत्यं, अहिंसा, आत्मबलं, संयमः, परस्पर-प्रेम च मूल्यरूपेण निहितानि सन्ति।

डॉ॰ बसु पुनर् उक्तवान्— “स्वयंसेवक” इत्यस्य अर्थः अस्ति—स्वयं आत्मानं सेवा-कर्मणि समर्पयितुम्, देश-समाजयोः हितार्थं स्वजीवनम् अर्पयितुम्। संघः गतशतवर्षपर्यन्तं जनसेवायाः एतां परम्परां पालयन् समाजे पारिवारिक-एकता, नैतिकता, समरसता च दृढीकरणाय निरन्तरं कार्यं कुर्वन् अस्ति।

कार्यक्रमे अनुलिपि-विभागस्य कार्यवाहः गोपाल-सामन्तः, सहकार्यवाहः गोपाल-खाण्डः, कांथी-खण्ड-कार्यालयस्य पार्थ-दासः, भवतरन-मुखर्जी च सहिताः अनेकाः गण्यमानव्यक्तयः उपस्थिताः आसन्।

सम्मेलने नागरिकानां विशाल-संख्या उपस्थिताऽभवत्। कार्यक्रमस्य समापनं राष्ट्रगान-गायनेन अभवत्, यदा सम्पूर्णं सभागारं “भारत-माताकी जय” इत्यस्य घोषेण गुंजितम्।

---------------------

हिन्दुस्थान समाचार / अंशु गुप्ता