Enter your Email Address to subscribe to our newsletters




पूर्वमेदिनीपुरम्, 27 अक्टूबरमासः (हि.स.) : ““राष्ट्राय स्वाहा, इदं न मम” इत्यस्य अर्थः — “किञ्चन मम नास्ति, सर्वं राष्ट्राय समर्पितम्।” एष एव प्रेरणादायकः भावः पथ्यत्वेन स्वीक्रियमानः राष्ट्रीयस्वयंसेवकसंघेन भारतमातुः सेवायाम् निष्ठया कार्यरतः संघः स्वस्य शतवर्षपर्यन्तं यात्रा सम्पूर्णाम् अकुर्वत्। शताब्दीवर्षस्य अस्य ऐतिहासिकसंधेः स्मरणीयत्वेन च भारतात्मनः पुनर्जागरणस्य सन्देशं समाजे सम्प्रेषयितुं लक्ष्यम् अधिगृह्य रविवासरे सायं कांथी-नगरसभा-गृहे विशिष्ट-नागरिक-सम्मेलनस्य आयोजनम् अभवत्।
कार्यक्रमस्य मुख्यवक्ता आसन् राष्ट्रीय-स्वयंसेवक-संघस्य क्षेत्र-सह-प्रचार-प्रमुखः च टाटा-सामाजिक-विज्ञान-संस्थानस्य वैज्ञानिकः डॉ॰ जीष्णु बसु। डॉ॰ बसु उक्तवान् यत् भारतवर्षः सदा एव हिन्दू-जीवन-दर्शनस्य प्रतीकः आसीत्। हिन्दू-धर्मः न केवलं कश्चन पन्थाः, अपि तु जीवनस्य एव पद्धतिः, यस्मिन् सत्यं, अहिंसा, आत्मबलं, संयमः, परस्पर-प्रेम च मूल्यरूपेण निहितानि सन्ति।
डॉ॰ बसु पुनर् उक्तवान्— “स्वयंसेवक” इत्यस्य अर्थः अस्ति—स्वयं आत्मानं सेवा-कर्मणि समर्पयितुम्, देश-समाजयोः हितार्थं स्वजीवनम् अर्पयितुम्। संघः गतशतवर्षपर्यन्तं जनसेवायाः एतां परम्परां पालयन् समाजे पारिवारिक-एकता, नैतिकता, समरसता च दृढीकरणाय निरन्तरं कार्यं कुर्वन् अस्ति।
कार्यक्रमे अनुलिपि-विभागस्य कार्यवाहः गोपाल-सामन्तः, सहकार्यवाहः गोपाल-खाण्डः, कांथी-खण्ड-कार्यालयस्य पार्थ-दासः, भवतरन-मुखर्जी च सहिताः अनेकाः गण्यमानव्यक्तयः उपस्थिताः आसन्।
सम्मेलने नागरिकानां विशाल-संख्या उपस्थिताऽभवत्। कार्यक्रमस्य समापनं राष्ट्रगान-गायनेन अभवत्, यदा सम्पूर्णं सभागारं “भारत-माताकी जय” इत्यस्य घोषेण गुंजितम्।
---------------------
हिन्दुस्थान समाचार / अंशु गुप्ता