Enter your Email Address to subscribe to our newsletters

चंडीगढ़म्, 27 अक्टूबरमासः (हि.स.)।सलामी–फलप्रहारकः पृथ्वी शॉ इति क्रीडकः सोमवासरे चण्डीगढ़्–विरुद्धे रणजी–ट्रॉफी–प्रतियोगितायाः द्वितीय–चक्र–स्पर्धायाम् महाराष्ट्रस्य कृते स्वं प्रथमं शतकं प्राप्नोत्।
शॉ नामकः द्वितीय–पारीमध्ये केवलं ७२ ग्राहाभ्यः मध्ये एव शतकं सम्पन्नं कृतवान्, यत् तस्य प्रथम–श्रेणी–जीवने चतुर्दशमं शतकं आसीत्। तस्मात् पूर्वं प्रथम–पारीमध्ये सः केवलं ८ धावा कृत्वा निष्कासितः अभवत्।
महाराष्ट्रस्य कृते स्वस्य रणजी–आदिमे–खेलने शॉ–नामकः केरल–विरुद्धे द्वितीय–पारीमध्ये ७५ धावानां उत्तमं खेलं कृतवान्, यत्र प्रथम–पारीमध्ये सः शून्य–धावेव पवेलियनं प्रत्यागतः।
पञ्चविंशतिवर्षीयः अयं क्रीडकः अस्मिन् देशीय–सत्रात् पूर्वं मुम्बई–क्रिकेट्–संघात् अनुमतिपत्रं (NOC) प्राप्य महाराष्ट्र–दलस्य सदस्यः भवितुं निर्णयं कृतवान्। तस्मै अनुमतिः जून्–मासस्य अन्ते प्राप्ता आसीत्।
गतसत्रे तु शॉ–नामकः मुम्बई–रणजी–दलेभ्यः बहिष्कृतः आसीत्, यतः तस्य स्वास्थ्ये तथा अनुशासने विषये सन्देहः उत्पन्नः आसीत्। तस्य मुम्बई–दलस्य कृते अन्तिमं खेलनं दिसम्बर् २०२४ तमे वर्षे सैयद्–मुश्ताक्–अली–स्पर्धाचिह्न–अन्तिम–क्रीडायां जातम्।
--------------
हिन्दुस्थान समाचार